SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चत्वारोऽसंयमे मुख्या यथाख्यातेऽन्तिमाः पुनः । द्वादशाद्या गुणश्चक्षुरचक्षुर्दर्शनद्वये तिसृष्वाद्यासु लेश्यासु गुणाश्चत्वार आदिमाः । द्वयोः सप्त च शुक्लायां त्रयोदश भवन्ति ते ओघेऽथाद्यत्रिलेश्यासु शतमष्टादशाधिकम् । आहारकद्वयं नात्र मिथ्यात्वे तज्जिनं विना ओघः सर्वत्र वक्तव्यः सास्वादनगुणादिषु । एकादशशतं श्वभ्रनवोनं तैजसीपदे चतुर्युक्ततं शुक्ललेश्यायां नात्र षोडश । नरकादिद्वादशोद्योतचतुष्कं चेति ता इमाः Acharya Shri Kailassagarsuri Gyanmandir ૧૯૬ For Private And Personal Use Only 11:34 11 ॥ ३६ ॥ ॥ ३७ ॥ ॥ ३८ ॥ विना द्वादशश्व भ्राद्याः पद्मायामष्टयुक्शतम् । अजिनाहारकन्द्वन्द्वं मिथ्यात्वे पञ्चयुक्छतम् मिथ्यात्वत्रितये देशव्रते सूक्ष्मकषायके । स्वं स्वं स्थानं चतुर्थाद्याः क्षायिके चैकयुग्दश चत्वारो वेदके चाष्यै स्युरौपशमिके गुणाः । ओघः स्वः स्वो गुणे स्वे स्वे स्यादौपशमिके परम् वर्तमाना न बध्नन्त्यायुस्तेनाविरते गुणे । देवमर्त्यायुषोनः स्याद्देशादौ तु सुरायुषा भव्ये संज्ञिनि चौघः स्यादभव्ये चाप्यसंज्ञिनि । मिथ्यादृग्वद्विशेषोऽस्ति सास्वादनगुणे पुनः असंज्ञी संज्ञिवद्वाच्यो द्वारे साहारके गुणाः । त्रयोदश निराहारे स भङ्गः कार्मणस्य यः प्राग्बन्धयन्त्रार्थमवेत्य बन्धस्वामित्वमेतत्परिभावनीयम् । हीनाधिकं यत्किमपीह चक्रे सुज्ञैस्तदत्यादरतो विशोध्यम् ॥ ४६ ॥ ॥ ४५ ॥ ॥ ३९ ॥ 1180 11 ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ ॥ ४४ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy