________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चत्वारोऽसंयमे मुख्या यथाख्यातेऽन्तिमाः पुनः । द्वादशाद्या गुणश्चक्षुरचक्षुर्दर्शनद्वये
तिसृष्वाद्यासु लेश्यासु गुणाश्चत्वार आदिमाः । द्वयोः सप्त च शुक्लायां त्रयोदश भवन्ति ते ओघेऽथाद्यत्रिलेश्यासु शतमष्टादशाधिकम् । आहारकद्वयं नात्र मिथ्यात्वे तज्जिनं विना ओघः सर्वत्र वक्तव्यः सास्वादनगुणादिषु । एकादशशतं श्वभ्रनवोनं तैजसीपदे चतुर्युक्ततं शुक्ललेश्यायां नात्र षोडश । नरकादिद्वादशोद्योतचतुष्कं चेति ता इमाः
Acharya Shri Kailassagarsuri Gyanmandir
૧૯૬
For Private And Personal Use Only
11:34 11
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
विना द्वादशश्व भ्राद्याः पद्मायामष्टयुक्शतम् । अजिनाहारकन्द्वन्द्वं मिथ्यात्वे पञ्चयुक्छतम् मिथ्यात्वत्रितये देशव्रते सूक्ष्मकषायके । स्वं स्वं स्थानं चतुर्थाद्याः क्षायिके चैकयुग्दश चत्वारो वेदके चाष्यै स्युरौपशमिके गुणाः । ओघः स्वः स्वो गुणे स्वे स्वे स्यादौपशमिके परम् वर्तमाना न बध्नन्त्यायुस्तेनाविरते गुणे । देवमर्त्यायुषोनः स्याद्देशादौ तु सुरायुषा भव्ये संज्ञिनि चौघः स्यादभव्ये चाप्यसंज्ञिनि । मिथ्यादृग्वद्विशेषोऽस्ति सास्वादनगुणे पुनः असंज्ञी संज्ञिवद्वाच्यो द्वारे साहारके गुणाः । त्रयोदश निराहारे स भङ्गः कार्मणस्य यः प्राग्बन्धयन्त्रार्थमवेत्य बन्धस्वामित्वमेतत्परिभावनीयम् । हीनाधिकं यत्किमपीह चक्रे सुज्ञैस्तदत्यादरतो विशोध्यम् ॥ ४६ ॥
॥ ४५ ॥
॥ ३९ ॥
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥