________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
सद्वित्रिचतुरेकाक्षपृथ्वीवारिवनस्पतौ । सास्वादने षण्णवतिविना सूक्ष्मत्रयोदश केऽप्याहुश्चतुर्नवति विना तिर्यग्नरायुषी। गुणे तत्र शरीरस्य पर्याप्तिं यान्ति ते न यत् पञ्चेन्द्रिये त्रसे त्वोधस्तथा पञ्चोत्तरं शतम् । गतित्रसे नृत्रयोच्चजिनैकादशकानि न मनोवाग्योगयोरोघो भङ्ग औदारिके नृणाम् । तन्मिश्रे शतमोघे तु चतुर्दशसमन्वितम् अत्राहारकषट्कं न मिथ्यात्वे जिनपञ्चकम् । सास्वादने शतं षड्भिरूनं पञ्चदशेति न तिर्यग्नरायुषी सूक्ष्मत्रयोदश तथैव च । अविरतसम्यग्दृष्टावेवं स्युः पञ्चसप्ततिः विनानन्तचतुर्विशतिका सजिनपञ्चकम् । सयोगकेवलिस्थाने सातमेकं सयोगिषु कार्मणेऽपि तथा तिर्यग्नरायुड़ेयकं विना । ओघ आहारकद्वन्द्वे सुरौधो वैक्रिये पुनः विना तिर्यग्नरायुभ्यां तन्मिश्रे सजिनोऽन्द्यते । नव वेदत्रिके द्वौ च कषायेष्वादिमेषु च द्वितीयेषु च चत्वारस्तृतीयेषु च पञ्च ते । त्रिषु संज्वलनेष्वङ्का दश लोभे गुणाः स्मृताः अज्ञानेषु त्रिषु द्वित्राः प्रमत्तात्सप्त तुर्यके। मतौ श्रुतेऽवधिद्वन्द्वे नवाविरतिमुख्यकाः द्वौ केवलद्वये चान्त्यौ परिहारे गुणावुभौ । प्रमत्ताद्यौ तौ चत्वारश्छेदे सामायिकेऽपि च
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
।। ३२ ।।
॥ ३३॥
॥ ३४ ॥
૧૯૫
For Private And Personal Use Only