________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२६॥
॥ १२७॥
॥ १२८॥
॥ १२९॥
॥ १३०॥
॥ १३१ ॥
तीर्थं चाविरतः कुर्यादश्वभ्रगतिजन्तवः । स्थावरैकेन्द्रिये द्वे च सौधर्मान्तास्तथातपम् मिथ्यात्वी सम्यग्दृष्टिा सातं स्थिरं शुभं यशः । सेतराः प्रकृतीरष्टौ कुर्यान्मन्दरसा इमाः तैजसं कार्मणागुरुलघुनिर्माणमुच्चकैः । सुवर्णादित्रसादीनां चतुष्के द्वे नरद्वयम् खगतिद्वयपञ्चाक्षोच्छ्वाससंस्थानसंहतीः । पराघातं त्रिके द्वे च सुभगदुर्भगादिके स्त्रीक्लीबौ चेति चत्वारिंशतं मन्दरसा इमाः । मिथ्यादृग्भविनः कुर्युः पुनर्वेदौ विशुद्धितः तैजसशुभवर्णादिचतुष्कद्वयकर्मसु। नाम्नि वेदनीयेऽपि स्यात्सोऽनुत्कृष्टश्चतुर्विधः शेषध्रुवबन्धिनीष्वजघन्यो घातिनीष्वपि । गोत्रेऽप्येतावुभावेवं शेषेष्वध्रुवसादिको एकट्यण्वादितो यावदभव्यानन्तसंख्यया। गुणिताणवः स्कन्धाः स्युस्ते तुल्या एकवर्गणाः औदारिकोचितास्तास्त्वग्रहणान्तरितास्तथा । एवं वैक्रियाहारकतैजसभाषणाभिधाः आनापानमनःकर्मवर्गणाः क्रमसूक्ष्मकाः । न्यूनन्यूनाङ्गुलासंख्यांशोऽवगाहोऽदसीयक: एकैकाभ्यधिकाः सिद्धानन्तभागसमा इमाः । अग्रहणा(हा) न्तरिताः सर्वा ज्ञातव्याः स्थापनाक्रमात् सर्वत्रोचितहीनाया महती वर्गणोचिता । निजानन्तविभागेनाभ्यधिका कथिता जिनैः
॥१३२ ॥
।। १३३॥
।। १३४ ॥
।। १३५॥
॥१३६ ॥
॥ १३७॥
૧૮૮
For Private And Personal Use Only