SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२६॥ ॥ १२७॥ ॥ १२८॥ ॥ १२९॥ ॥ १३०॥ ॥ १३१ ॥ तीर्थं चाविरतः कुर्यादश्वभ्रगतिजन्तवः । स्थावरैकेन्द्रिये द्वे च सौधर्मान्तास्तथातपम् मिथ्यात्वी सम्यग्दृष्टिा सातं स्थिरं शुभं यशः । सेतराः प्रकृतीरष्टौ कुर्यान्मन्दरसा इमाः तैजसं कार्मणागुरुलघुनिर्माणमुच्चकैः । सुवर्णादित्रसादीनां चतुष्के द्वे नरद्वयम् खगतिद्वयपञ्चाक्षोच्छ्वाससंस्थानसंहतीः । पराघातं त्रिके द्वे च सुभगदुर्भगादिके स्त्रीक्लीबौ चेति चत्वारिंशतं मन्दरसा इमाः । मिथ्यादृग्भविनः कुर्युः पुनर्वेदौ विशुद्धितः तैजसशुभवर्णादिचतुष्कद्वयकर्मसु। नाम्नि वेदनीयेऽपि स्यात्सोऽनुत्कृष्टश्चतुर्विधः शेषध्रुवबन्धिनीष्वजघन्यो घातिनीष्वपि । गोत्रेऽप्येतावुभावेवं शेषेष्वध्रुवसादिको एकट्यण्वादितो यावदभव्यानन्तसंख्यया। गुणिताणवः स्कन्धाः स्युस्ते तुल्या एकवर्गणाः औदारिकोचितास्तास्त्वग्रहणान्तरितास्तथा । एवं वैक्रियाहारकतैजसभाषणाभिधाः आनापानमनःकर्मवर्गणाः क्रमसूक्ष्मकाः । न्यूनन्यूनाङ्गुलासंख्यांशोऽवगाहोऽदसीयक: एकैकाभ्यधिकाः सिद्धानन्तभागसमा इमाः । अग्रहणा(हा) न्तरिताः सर्वा ज्ञातव्याः स्थापनाक्रमात् सर्वत्रोचितहीनाया महती वर्गणोचिता । निजानन्तविभागेनाभ्यधिका कथिता जिनैः ॥१३२ ॥ ।। १३३॥ ।। १३४ ॥ ।। १३५॥ ॥१३६ ॥ ॥ १३७॥ ૧૮૮ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy