________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १३८ ॥
।। १३९॥
।। १४० ।।
॥ १४१ ॥
॥ १४२ ॥
।। १४३ ॥
एकप्रदेशावगाढं यदनन्तप्रदेशकम् । सर्वजीवानन्तगुणरसच्छेदयुतोचितम् गृह्णात्यन्त्यचतुःस्पर्श द्विगन्धं पञ्चवर्णकम् । जीवः पञ्चरसं कर्मस्कन्धस्य दलिकं किल (यु.) तद्भागमायुषः स्तोकमधिकं नामगोत्रयोः । अन्योऽन्यं तु तयोस्तुल्यमधिकं विघ्नकर्मणः आवरणद्वयस्यापि त्रयाणां तु समं मिथः । मोहस्याधिकमेतेभ्योऽधिकं वेद्यस्य यच्छति (यु.) अल्पप्रदेशं येनैतन्नैवालं सुखदु:खयोः । स्वस्वस्थितिविशेषेण भागाप्ति: शेषकर्मणाम् स्वजात्याप्तांशानन्तांश: सर्वघातिभिदां भवेत् । शेषं विभज्य शेषासु बध्यमानास्वनुक्षणम् सम्यग्दृग् देशविरतः सर्वतो विरताभिधः । अनन्तानां विसंयोगो दर्शनक्षपको गुणः मोहस्य शमकः शान्तमोहस्तत्क्षपको गुणः । क्षीणो योगी वियोगश्च गुणश्रेणीति संमता गुणकारेण सा श्रेणी दलानां रचनोदयात् । असंख्यातगुणेनानुसमयं क्रियतेऽङ्गिना एतद्गुणाः पुनर्जीवा असंख्यगुणनिर्जराः । भवन्ति क्रमशो लोके गुणश्रेण्यधिरोहणात् पल्यसंख्येयभागोऽत्र सास्वादनेऽन्तरं लघु । गुणस्थानेषु शेषेषु तत्तथान्तर्मुहूर्तकम् द्विः षट्षष्टिश्च मिथ्यात्वेऽतराणामन्तरं गुरु । गुणस्थानेषु शेषेषु तच्चान्तःपुद्गलार्धकम्
॥ १४४ ॥
।। १४५ ॥
।। १४६ ॥
॥ १४७ ॥
॥ १४८ ॥
॥१४९ ॥
૧૮૯
For Private And Personal Use Only