________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७८॥
॥ ७९ ॥
।। ८० ।।
।। ८१ ॥
।। ८२ ॥
॥ ८३॥
सर्वासामपि महती स्थितिः स्यादशुभा यतः । साऽन्द्यते ऽतिसंक्लेशेन विशुद्ध्यान्या तु सा शुभा तिर्यङ्नरामरायुस्तु विशुद्धयैव द्विधाऽन्द्यते। अथ सूक्ष्मनिगोदाद्यक्षणः स्यादल्पयोगभाक् बादरविकलेन्द्रियाऽमनःसमनसामपि । अपर्याप्तानामेतेषां क्रमादाद्यक्षणो लघुः सूक्ष्मबादरयोर्येष्ठौ ततः पर्याप्तयोस्तयोः । हस्वौ ज्येष्ठौ च पञ्चाथो अपर्याप्तत्रसोरवः पञ्च पञ्चाल्पगुरवः पर्याप्तत्रसदेहिनाम् । अष्टाविंशतिरेते स्युरसंख्यातगुणाः क्रमात् स्थितिस्थानेष्वपर्याप्तसूक्ष्मः स्तोकस्थितिस्थितिः । अपर्याप्तबादराख्यस्तत: पर्याप्तसूक्ष्मकः पर्याप्तबादर: संख्यगुणा एते यथोत्तरम् । अपर्याप्तद्विखोऽसंख्यगुण: संख्यगुणास्ततः पर्याप्तद्वीन्द्रियस्त्र्यक्षमुख्या द्वेधा चतुर्भिदः । अपर्याप्ता असंख्येयगुणवीर्याः प्रतिक्षणम् लोकासंख्येयभागस्य खप्रदेशैः समाः समे। भेदा अध्यवसायानामेकामेकां स्थिति प्रति सप्ताश्रित्येति प्रकृतीरन्योऽन्यमधिकास्तु ते । आभ्योऽसंख्यातगुणिताः सर्वाभ्यः पुनरायुषि स्थित्य (तेर) बन्धोऽज्येष्ठोऽब्धिशतं त्रिषष्टिसंयुतम् । श्वभ्रतिर्यक्तिकोद्योतकर्मणां नृभवान्वितम् सचतुष्पल्यमब्धीनां पञ्चाशीत्याधिकं शतम् । सातपानन्त्यजातीनां स्थावरादिचतुर्भिदाम्
।। ८४ ॥
।। ८५ ॥
।। ८६॥
॥ ८७ ॥
|| ८८।।
।। ८९ ॥
१८४
For Private And Personal Use Only