SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ६६ ॥ ।। ६७ ॥ ।। ६८ ॥ ||६९॥ ॥ ७० ॥ ।। ७१ ॥ सातावरणविघ्नोच्चयशांस्यन्दति सूक्ष्मकः । वैक्रियषट्कमसंज्ञी संध्यप्यायुश्चतुष्ककम् पर्याप्तबादरैकाक्षाः शेषाः कुर्युर्लघुस्थिती: । उत्कृष्टजघन्यौ सान्यौ साधनादिध्रुवाध्रुवाः भङ्गा एते चतुर्भङ्गः सप्तानामजघन्यकः । शेषास्त्रयोऽपि चत्वारोऽप्यायुषो द्विविधाः पुनः नवानामावरणानां पञ्चान्तरायकर्मणाम् । संज्वलनकषायाणां चतुर्भेदोऽजघन्यक: आसां शेषास्त्रयो भङ्गाः शेषाणां सकला अपि । सादिकाध्रुवभङ्गाभ्यां द्विभेदाः परिकीर्तिताः बन्धोऽनाद्यापूर्वान्तेष्वतरान्त:कोटिकोटिकः । नोवो नोनो न तौ मिथ्यादृग्भव्याभव्यसंज्ञिनोः यत्यल्पबन्धतोऽसंख्यगुणः पर्याप्तबादरे । साधिक: सूक्ष्मपर्याप्तेऽतोऽदोऽपर्याप्तयोर्लघू ततोऽपर्याप्तपर्याप्तसूक्ष्मबादरयोर्गुरू । ततः पर्याप्तापर्याप्तद्वयक्षयोरुभयोर्लघू ततोऽपर्याप्तपर्याप्तद्वयक्षयोरुभयोर्गुरू | ततोऽधिकश्चतुर्वेवं त्रिचतुष्खापचेतसाम् बन्धः संख्यातगुणितः कार्य: केवलमेतयोः । पर्याप्तद्वीन्द्रिये स्थाने पर्याप्तासंज्ञिके तथा ततो यतेर्गुरुबन्धः संख्यातगुणितस्ततः । । देशव्रतस्य इस्वोरू सम्यग्दृष्टेश्चतुर्भिद: चत्वारः संज्ञिनोऽपि स्युः स्थितिबन्धाः क्रमेण ते । संख्यातगुणिताः सर्वे यतेरुत्कृष्टबन्धत: ।। ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ॥ ७५ ॥ ।। ७६ ॥ ॥ ७७॥ १८३ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy