________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५४॥
।। ५५ ॥
।। ५६ ॥
॥ ५७॥
।। ५८ ॥
॥ ५९॥
पञ्चविंशतिपञ्चाशच्छतसहस्रकैर्हतः । क्रमाज्ज्येष्ठ: कनिष्ठस्तु पल्यसंख्यांशहानित: दश वर्षसहस्राणि सुरनारकिआ (का) युषोः । शेषायुषोर्भवः क्षुल्ल: स्थितिबन्धो लघुः स्मृतः सर्वासामप्यबाधायां बन्धेऽल्पेन्तर्मुहूर्तकम् । ज्येष्ठेऽप्यायुः स्थितेर्बन्धे कनिष्ठेऽपीयमेव च केचिदाहुः सुपर्वायुस्तुल्यं तीर्थं जघन्यतः । अन्तर्मुहूर्तमानाल्पस्थिति चाहारकद्वयम् एकानापानके सप्तदश क्षुल्लभवग्रहाः । साधिकास्ते मुहूर्ते तूच्छ्वासनिःश्वासका इति सप्तत्रिंशच्छतानि त्रिसप्तत्या सहितानि (३७७३) च । भवन्त्येकमुहूर्ते त्वेतावन्तः क्षुल्लका भवाः पञ्चषष्टिः सहस्राणि सार्धानि त्रिंशतोऽपि षट् । षड्युक्ते द्वे शते सार्धे आवल्यः क्षुल्लके भवे अविरतसम्यग्दृष्टिस्तीर्थं साधुः प्रमत्तकः । आहारकद्वयं बध्नात्यायुश्चामरजन्मनः मिथ्यादृक् शेषप्रकृतिस्थितीज्येष्ठा इहान्दति । तिर्यनरास्तथा सूक्ष्मविकलाक्षायुषां त्रयम् बध्नन्ति देवनरकवैक्रियाणां द्वयं च ते । ईशानान्ताः सुरा ज्येष्ठानेकाक्षस्थावरातपान् तिर्यगौदारिकद्वन्द्वे सेवार्तोद्योतके अपि । सुरा नारकाश्चान्यास्तु चातुर्गतिकजन्तवः अपूर्वस्तीर्थकृत्कर्माहारकं चानिवृत्तिकः । संज्वलनकषायान् पुंवेदं च लघुमन्दति
॥ ६०॥
।। ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥६४ ॥
॥६५॥
૧૮૨
For Private And Personal Use Only