________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिथ्यात्वे सप्ततिः पञ्चदश स्त्रीसातनृद्वये । कोटी कोट्यस्तथासु द्विचत्वारिंशति विंशतिः नरकौदारिकतिर्यग्वैक्रिययुग्मनीचकैः । भीशोकारतिकुत्सासु गुरुकर्कशरूक्षके दुर्गन्धेऽस्थिरषट्के च चतुष्के च त्रसादिके । स्थावरे कुनभोगत्याद्यान्त्यजातिनपुंसके निर्माणोपघातागुरुलघुतैजसकार्मणे । शीतस्पर्शे पराघातोच्छ्वासोद्योतातपेष्वपि यत्र यावत्कोटाकोट्यस्तावद्वर्षशतानि तु । तत्राबाधा विना तां तु निषेककाल उच्यते अन्तःकोटाकोटि ज्येष्ठा तीर्थाहारकयुग्मयोः । अन्तर्मुहूर्तं चाबाधा हीना संख्यगुणैर्लघुः बध्नन्ति विकलैकाक्षाः पूर्वकोटीं परां स्थितिम् । पल्यासंख्यांशतुल्यानि चत्वार्यायूंष्यमानसाः
अबाधा खलु षण्मासान्निरुपक्रमजीविनाम् । अन्येषां तु भवत्र्यंशं जघन्यान्तर्मुहूर्तिकी जघन्यस्थितिबन्धोऽथ लोभे संज्वलनाभिधे । दर्शनज्ञानविघ्नेषु भवेदान्तर्मुहूर्तिकः
Acharya Shri Kailassagarsuri Gyanmandir
साते द्वादश मुहूर्तान्यष्यै च यश उच्चयोः । द्वयेकार्धकान् क्रमान्मासांस्त्रिषु संज्वलनेषु तु अष्यै वर्षाणि पुंवेदे शेषासु स्यात्तदेव यत् । विभक्ताया मिथ्यात्वोरुस्थित्या लब्धं गुरुस्थिते: एकाक्षेष्वयमुत्कृष्टः पल्यासंख्यांशहीनकः । लघुर्बन्धः पुनस्तेषु विकलाक्षामन:स्वयम्
૧૯૧
For Private And Personal Use Only
॥ ४२ ॥
॥ ४३ ॥
।। ४४ ।।
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
1186 11
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥