SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ ।। २१ ॥ ॥ २२ ॥ ॥ २३॥ विघ्नं ज्ञानानि चत्वारि नोकषायास्त्रिदर्शनी । संज्वलनैः समं पञ्चविंशतिर्देशघातकाः शेषाः प्रकृतयः पञ्चसप्ततिः स्युरघातकाः । नरामरत्रये सातमङ्गोपाङ्गत्रयं वपुः त्रसादिदशकं वज्रऋषभं चतुरस्रकम् । उच्चैर्गोत्रं तिर्यगायुः प्रत्येकाधुपघातकाः शुभाः खगतिर्वर्णाद्या जाति: पञ्चेन्द्रियाभिधा । शुभाख्या द्विचत्वारिंशद् द्वयशीतिरितराः परा: शुभाशुभत्वरूपेण वर्णाद्या उभयोरपि । नव ध्रुवबन्धा नाम्नो ज्ञानानि दर्शनानि च पराघातं भयं कुत्सा मिथ्यात्वोच्छ्वासतीर्थकृत् विघ्नानि त्रिंशदेकोनाऽपरावर्तिन्य एतकाः अपरा: परिवर्तिन्यः सैका नवतिरङ्कतः । क्षेत्रविपाकानुपूर्वी त्वायुर्भवविपाककम् नामध्रुवोदयास्त्र्यङ्गोपाङ्गसंस्थानसंहति । प्रत्येकं सातपद्वन्द्वं पराघातोपघातके साधारणं च षट्त्रिंशत् स्युः पुद्लविपाकिकाः । ट्यूनाशीतिः पुनर्जीवविपाकाः कथिताः पराः बन्धश्चतुर्धा प्रकृतिस्थितिरसप्रदेशभित् । मूलानामुत्तराणां च प्रकृतीनां तु कर्मणाम् सप्ताष्टषडेकबन्धा मूलास्तासु त्रयस्त्रयः । भूयस्कारा अल्पतराश्चत्वारः स्युरवस्थिताः एकेनाप्यधिको भूयानेकाबूनोऽल्पतस्तरः । तन्मात्रोऽवस्थितोऽवाच्यः प्रथमे समये पुनः ॥ २४ ॥ ॥ २५ ॥ ।। २६ ॥ ॥ २७॥ ॥ २८ ॥ ॥ २९ ॥ ૧૦૯ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy