________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
।। २१ ॥
॥ २२ ॥
॥ २३॥
विघ्नं ज्ञानानि चत्वारि नोकषायास्त्रिदर्शनी । संज्वलनैः समं पञ्चविंशतिर्देशघातकाः शेषाः प्रकृतयः पञ्चसप्ततिः स्युरघातकाः । नरामरत्रये सातमङ्गोपाङ्गत्रयं वपुः त्रसादिदशकं वज्रऋषभं चतुरस्रकम् । उच्चैर्गोत्रं तिर्यगायुः प्रत्येकाधुपघातकाः शुभाः खगतिर्वर्णाद्या जाति: पञ्चेन्द्रियाभिधा । शुभाख्या द्विचत्वारिंशद् द्वयशीतिरितराः परा: शुभाशुभत्वरूपेण वर्णाद्या उभयोरपि । नव ध्रुवबन्धा नाम्नो ज्ञानानि दर्शनानि च पराघातं भयं कुत्सा मिथ्यात्वोच्छ्वासतीर्थकृत् विघ्नानि त्रिंशदेकोनाऽपरावर्तिन्य एतकाः अपरा: परिवर्तिन्यः सैका नवतिरङ्कतः । क्षेत्रविपाकानुपूर्वी त्वायुर्भवविपाककम् नामध्रुवोदयास्त्र्यङ्गोपाङ्गसंस्थानसंहति । प्रत्येकं सातपद्वन्द्वं पराघातोपघातके साधारणं च षट्त्रिंशत् स्युः पुद्लविपाकिकाः । ट्यूनाशीतिः पुनर्जीवविपाकाः कथिताः पराः बन्धश्चतुर्धा प्रकृतिस्थितिरसप्रदेशभित् । मूलानामुत्तराणां च प्रकृतीनां तु कर्मणाम् सप्ताष्टषडेकबन्धा मूलास्तासु त्रयस्त्रयः । भूयस्कारा अल्पतराश्चत्वारः स्युरवस्थिताः एकेनाप्यधिको भूयानेकाबूनोऽल्पतस्तरः । तन्मात्रोऽवस्थितोऽवाच्यः प्रथमे समये पुनः
॥ २४ ॥
॥ २५ ॥
।। २६ ॥
॥ २७॥
॥ २८ ॥
॥ २९ ॥
૧૦૯
For Private And Personal Use Only