SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७ ॥ ॥ ८ ॥ ॥९॥ ॥ १० ॥ ॥ ११ ॥ कषायाऽऽवृत्तयस्त्र्यूनपञ्चाशद्धृवबन्धकाः । त्रिसप्ततिप्रकृतयः शेषा अध्रुवबन्धकाः अनाद्यनन्तकोऽनादिसान्तकः साद्यनन्तकः । सादिसान्तश्च चत्वारः प्रकृतीनां तु भङ्गकाः ध्रुवोदयासु मुख्यौ द्वौ ध्रुवबन्धासु सान्तिमौ । मिथ्यात्वे ते त्रयस्तुर्यो द्वेधाप्यध्रुवजातिषु अगुरुलघु निर्माणं स्थिरास्थिरशुभाशुभम् । ज्ञानान्तरायमिथ्यात्वं दर्शनानि च कार्मणम् वर्णादि तैजसं सप्तविंशतिः स्युर्बुवोदयाः । पञ्चनवतिरन्यास्तु ज्ञातव्या अध्रुवोदया: वैक्रियैकादशायूंषि तथाहारकसप्तकम् । मिश्रसम्यक्त्वतीर्थोच्चं मनुष्यद्वयकं तथा अष्टाविंशतिरध्रुवसत्ताकाः सर्वसंख्यया । ध्रुवसत्ताः पराः सर्वाः शतं त्रिंशत्समन्वितम् नियमेनास्ति मिथ्यात्वं त्रिष्वाद्येषु गुणेषु तु । विकल्पेनायतायेषु गुणेष्वष्टसु वर्तते सास्वादने हि सम्यक्त्वं सत्स्याद्दशसु वादितः । ध्रुवं मिश्रं द्वयोः सत्स्यान्मिश्रसास्वादनाख्ययो: वा मिथ्यात्वादिनवसु, तथाऽनन्तानुबन्धिनः । आद्यद्वयेध्रुवं भाज्या, मिश्रादिनवके पुनः वा सप्ताहारकी सर्वेष्वद्वित्रिषु तु वा जिनम् । द्वयोः सतोर्न मिथ्यादृक् स्यात्तीर्थेऽन्तर्मुहूर्तकम् मिथ्यात्वं पञ्च निद्राश्च द्वे केवलद्वयावृती। द्वादशाद्याः कषायाश्च विंशतिः सर्वघातकाः ।। १२ ॥ ॥ १३॥ || १४ ॥ ।। १५ ॥ ॥१६॥ ॥ १७॥ ૧૦૮ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy