SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनन्तानन्तमुत्कृष्टं व्यवहारे तु मध्यमम् । वर्गितसंवर्गितं केऽप्यभ्यासेन समं विदुः इत्थं प्राकृतकर्मशास्त्रविवृतेरालोक्य सर्वात्मना सर्वार्थाननु सूत्रितं प्रकरणं सूक्ष्मार्थसंग्राहकम् । यत्किञ्चिन्न मयाऽतिमन्दमतिना प्रोक्तं च हीनाधिकं तच्छोध्यं सकलं वरैः श्रुतधरैः कृत्वा प्रसादं मयि इत्यागमिकाचार्यश्रीजयतिलकरचितं निजस्मृत्यै । सूक्ष्मार्थसंग्रहाख्यं प्रकरणमेतद्वितीयं च देवभद्रं सकल्याणं जिनेन्द्रं रत्नसप्रभम् । चारित्रप्रभमानौमि देवं चागमिकं गुरुम् शतकं लघुसंस्कृत्य देवेन्द्रगुरुगुम्फितम् । प्रकृतीनां प्रवक्ष्यामि स्वरूपं सुखबुद्धये ध्रुवबन्धोदया ध्रुवसत्ताकाघातिनीः शुभाः । अपरावर्तमानाश्च षडप्येताश्च सेतराः Acharya Shri Kailassagarsuri Gyanmandir चतुर्विधविपाकाश्च चतुर्बन्धविधा अपि । प्रकृती : स्वामिसंयुक्ता द्वाराणां वच्मि विंशतिम् (यु.) विघ्नं वर्णचतुष्कं भीकुत्सातैजसकार्मणम् । निर्माणागुरुलघुनी मिथ्यात्वमुपघातकम् पू. आ. श्री जयतिलकसूरिविरचितम् ॥ प्रकृतिस्वरूपसंरूपणं प्रकरणम् ॥ ( संस्कृत कर्मग्रन्थ : - ३) १७७ For Private And Personal Use Only ॥ २०० ॥ ॥ २०१ ॥ ॥ २०२ ॥ ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 11 8 11 ॥ ५॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy