________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५२॥
।। १५३ ।।
|| १५४॥
॥ १५५ ॥
॥ १५६ ॥
।। १५७॥
पारिणामिकभावस्य क्षायोपशमिकस्य च । योगेनौदयिकस्यापि चत्वारो गतिभेदतः एभिः क्षायिकसंयुक्तैश्चत्वारः सान्निपातिकाः । चत्वारः क्षायिकाभावे स्युः सौपशमिकैरपि पञ्चसंयोग एवैक: स्थितस्योपशमाध्वनि। सिद्धस्य द्विकसंयोगः केवली त्रिकयोगभाक् भेदाः संभविन: पञ्चदशेत्येष्वाद्यषड्भिदः। स्युरसंभविनः शेषा विंशतिः षड् द्विकाः समे द्विकयोगोऽस्ति सिद्धानां भविकेवलिनामुभौ । त्रिकयोगौ चतुर्योगद्वयं गतिचतुष्टये पञ्चयोगो मनुष्येषु शेषाः संख्याप्रपूरकाः । मोहस्यैवास्त्युपशमो नान्येषामिह कर्मणाम् क्षयोपशम एवाथ चतुर्णां घातिकर्मणाम् । क्षयोदयपरीणामा अष्टानामपि कर्मणाम् चतुर्ध्वविरतायेषु चत्वारः स्युस्त्रयोऽथवा । चत्वारः पञ्च वा भावा अनिवृत्त्यादिषु त्रिषु क्षीणेऽपूर्वे च चत्वारस्त्रयः शेषेषु पञ्चसु । इत्येकजीवमाश्रित्य सर्वान् सर्वेऽपि ते पुनः सर्वे धर्मास्तिकायाद्या अजीवाः पारिणामिके। भावे जगति वर्तन्ते स्कन्धा औदयिकेऽपि च संख्यातमेकमेव स्यादसंख्यातं त्रिधा पुनः । परीत्तयुक्तस्वपदपूर्वं त्रेधाप्यनन्तकम् जघन्यमध्यमोत्कृष्टान्येतानि निखिलान्यपि । सप्त त्रिगुणितान्येवं स्युः पदान्येकविंशतिः
॥ १५८ ॥
॥ १५९ ॥
1॥१६० ॥
॥ १६१ ॥
।। १६२ ॥
॥ १६३॥
१७3
For Private And Personal Use Only