SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १५२॥ ।। १५३ ।। || १५४॥ ॥ १५५ ॥ ॥ १५६ ॥ ।। १५७॥ पारिणामिकभावस्य क्षायोपशमिकस्य च । योगेनौदयिकस्यापि चत्वारो गतिभेदतः एभिः क्षायिकसंयुक्तैश्चत्वारः सान्निपातिकाः । चत्वारः क्षायिकाभावे स्युः सौपशमिकैरपि पञ्चसंयोग एवैक: स्थितस्योपशमाध्वनि। सिद्धस्य द्विकसंयोगः केवली त्रिकयोगभाक् भेदाः संभविन: पञ्चदशेत्येष्वाद्यषड्भिदः। स्युरसंभविनः शेषा विंशतिः षड् द्विकाः समे द्विकयोगोऽस्ति सिद्धानां भविकेवलिनामुभौ । त्रिकयोगौ चतुर्योगद्वयं गतिचतुष्टये पञ्चयोगो मनुष्येषु शेषाः संख्याप्रपूरकाः । मोहस्यैवास्त्युपशमो नान्येषामिह कर्मणाम् क्षयोपशम एवाथ चतुर्णां घातिकर्मणाम् । क्षयोदयपरीणामा अष्टानामपि कर्मणाम् चतुर्ध्वविरतायेषु चत्वारः स्युस्त्रयोऽथवा । चत्वारः पञ्च वा भावा अनिवृत्त्यादिषु त्रिषु क्षीणेऽपूर्वे च चत्वारस्त्रयः शेषेषु पञ्चसु । इत्येकजीवमाश्रित्य सर्वान् सर्वेऽपि ते पुनः सर्वे धर्मास्तिकायाद्या अजीवाः पारिणामिके। भावे जगति वर्तन्ते स्कन्धा औदयिकेऽपि च संख्यातमेकमेव स्यादसंख्यातं त्रिधा पुनः । परीत्तयुक्तस्वपदपूर्वं त्रेधाप्यनन्तकम् जघन्यमध्यमोत्कृष्टान्येतानि निखिलान्यपि । सप्त त्रिगुणितान्येवं स्युः पदान्येकविंशतिः ॥ १५८ ॥ ॥ १५९ ॥ 1॥१६० ॥ ॥ १६१ ॥ ।। १६२ ॥ ॥ १६३॥ १७3 For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy