________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्धा वाङ्मनश्चाप्यौदारिको नवमस्तथा । ते सौदारिकमिश्राः स्युर्यथाख्याते सकार्मणाः सवैकियद्वया देशे मिश्रे ते वैक्रियान्विताः । वैकियौदारिकद्वन्द्वे अन्त्या भाषा च कार्मणः असंज्ञिनि षडेते स्युराहारकपदे पुनः । कार्मणेन विना सर्वे निराहारे तु कार्मणः गतौ द्वादश मानव्यामुपयोगास्तथा नव । अन्यासु केवलद्वन्द्वमनोज्ञानविवर्जिताः स्थावरेषु तथैकद्वित्रिखेष्वज्ञानयुग्मकम् । अचक्षुर्दर्शनं चैते चतुष्खेषु सचक्षुषः पञ्चाक्षेषु त्रसे काये योगवेदेषु संज्ञिषु । भव्याहारकयोः शुक्ललेश्यायां द्वादशाप्यमी पञ्चलेश्याकषायेषु दृशोश्चक्षुरचक्षुषोः । हीनाः केवलयुग्मेन दश शेषा भवन्ति ते स्वयुगं केवलयुगे सम्यक्त्वे क्षायिके नव । अज्ञानानां त्रिकं नात्र सप्तैतेषु पदेष्वथ वेदके चौपशमिके ज्ञानेषु चरणेषु च । प्रथमेषु चतुर्ष्वव तथैवावधिदर्शने प्रथमं ज्ञानचतुष्कं दर्शनानां त्रयं तथा । सप्तैते केवलद्वन्द्वं यथाख्याते पुनर्नव ज्ञानानां दर्शनानां च त्रिके द्वे देशसंयमे । अज्ञानमिश्रिता मिश्रे उपयोगास्त एव षट् मनः पर्यायकैवल्यद्विकोना अयते नव । निराहारे मनोज्ञानचक्षुर्दृग्वर्जिता दश
ass
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
॥ ७४ ॥
।। ७५ ।।
।। ७६ ।।
॥ ७७ ॥
1192 11
॥ ७९ ॥