________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
८
॥
॥९॥
।॥ १० ॥
॥ १२ ॥
॥ १३॥
बादरासंज्ञिपञ्चाक्षविकलेन्द्रियजन्तुषु । अपर्याप्तेषु प्रथमे गुणस्थाने उभे उभे आद्यद्वयं चतुर्थं चापर्याप्तेषु तु संज्ञिषु । सर्वाणि संज्ञिपर्याप्तेष्वन्येष्वाद्यगुणास्पदम् सत्या मृषा च मिश्रा च वागसत्यामृषा तथा । चतुर्विध मनोऽप्येवं काययोगाः क्रमादमी औदारिकश्च तन्मिश्रो वैक्रियस्तेन मिश्रितः । आहारकश्च तन्मिश्रः कार्मणः सप्तमस्तथा कार्मणौदारिकमिश्रावपर्याप्तेषु षट्विह। एतौ वैक्रियमिश्रश्चापर्याप्ते संज्ञिनि त्रयः अपर्याप्तेष्वपि प्राहुस्तनुपर्याप्तिभागिषु । केचिदौदारिकं योग पर्याप्तत्वात्तनोरिह पर्याप्तबादरेष्वौदारिको वैक्रियकद्वयम् । योगाः संज्ञिषु सर्वेऽपि पर्याप्तेषु शरीरिषु सूक्ष्मेष्वौदारिकश्चैको विकलासंज्ञिजन्तुषु । भाषायुक्तः स एवैको योगः पर्याप्तिभागिषु द्वादशाथोपयोगाः स्युर्मतिज्ञानादिपञ्चकम् । उभे मतिश्रुताज्ञाने विभङ्गं ज्ञानमष्टमम् चत्वार्यचक्षुरादीनि दर्शनान्यथ भावना । अचक्षुर्दृष्टिरज्ञानद्वयं च दशसु त्रयः अष्टस्वाद्येष्वपर्याप्तचतुः (ए) खासंज्ञिनोरपि । पर्याप्तचतुः () खासंजिष्वेते चक्षुइँगन्विताः विना केवलयुग्मेन ते चक्षुर्दर्शनेन च । अमनःपर्यवज्ञानाः पर्याप्तेतरसंज्ञिषु
|| १४॥
।। १५ ॥
॥१६॥
।। १७ ।।
॥ १८ ॥
॥ १९ ॥
૧૧
For Private And Personal Use Only