________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ११५ ॥
॥ ११६ ॥
।। ११७ ।।
॥११८॥
॥ ११९ ॥
11 १२० ॥
चत्वारिंशदथैकोनाः शेषाः स्थाने त्रयोदशे । छिद्यन्ते विद्यते नैवायोगिस्थान उदीरणा ट्यूनसार्धशतं प्रोक्तं सत्तायां कर्मणां भिदः । बन्धनानां तु पञ्चैव भेदा यस्मादिहादृताः मिथ्यात्वस्थानकाद्यावदुपशान्तादिमोहकम् । सर्वाः प्रकृतयः सन्ति विशेषोऽत्र निगद्यते सास्वादने च मिश्रे च विना तीर्थकराभिधम् । अपूर्वादिचतुष्के तु षडूनास्ता इमाः पुनः तिर्यक्श्वभ्रानुपूव्यौ द्वे अनन्ताश्च कषायकाः । चतुर्ध्वविरतायेषु सप्तोनाः सप्तकक्षयात् चत्वारोऽनन्तनामानो मिथ्यात्वादित्रयं तथा । एतत्सप्तकमाख्यातं क्षपकं प्रत्यथोच्यते चतुर्थेषु त्रयेणोनास्तिर्यश्वभ्रसुरायुषाम् । सप्तकेन विनैतैश्च दशोनास्तुर्यकादिषु अनिवृत्त्याद्यभागस्य यावदन्तो भवेदिह । ततः षोडश क्षीयन्ते भागान्ते तत्र ता इमाः स्थावरातपयोर्द्वन्द्वे तिर्यग्गत्यानुपूर्विके। श्वभ्रगत्यानुपूरों च विकलैकाक्षजातयः स्त्यानादित्रयं साधारणं चासामिह क्षयात् । शेष भागे द्वितीये तु तद्द्वाविंशं शतं स्थितम् द्वितीयानां तृतीयानां कषायाणामिह क्षयात् । शतं तृतीयभागेऽस्मिंश्चतुर्दशसमन्वितम् त्रयोदशयुतं तुर्ये क्लीबवेदक्षयात् पुरा । स्त्रीवेदक्षयतो जातं पञ्चमे द्वादशोत्तरम्
॥ १२१ ॥
।। १२२ ॥
।। १२३ ॥
।। १२४ ॥
।। १२५ ॥
।। १२६॥
૧૫૮
For Private And Personal Use Only