SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वेदानां च कषायाणां तुर्याणां त्रितयस्य च । सूक्ष्मे षष्टिः क्षयस्तत्र तुर्यलोभस्य सर्वथा उपशान्तादिमोहाख्ये स्थाने चैकोनषष्टिका | नाराचर्ष भनाराचसंहत्योरिह तु त्रुटि: क्षीणस्योपान्त्यसमये निद्राप्रचलयोरन्तः पञ्चपञ्चाशदन्तिमे पञ्चाशत् सप्तसंयुता । दर्शनानीह चत्वारि विघ्नज्ञानभिदो दश । चतुर्दशेति तिष्ठन्ति ततस्तीर्थकरोदयः सयोगस्थानके तेन द्विचत्वारिंशदुद्गताः । औदारिकास्थिराकाशगतियुग्मानि निर्मितिः षट्संस्थानानि पर्याप्तत्रयं वर्णचतुष्टयम् । तैजसकार्मणाङ्गे द्वे आदिमा संहतिस्तथा चत्वारोऽगुरुलघ्वाद्याः सुस्वरं दुःस्वरं तथा । असातसातयोरेकं वेदनीयं द्वयोरपि त्रिंशदेषा स्थिता पश्चादयोगे द्वादशोदयः । त्रसादित्रिकमादेयं यशः सौभाग्यमुच्चकैः वेदनीयं द्वयोरेकं जाति: पञ्चेन्द्रियाभिधा । मनुष्यायुर्गती तीर्थमेतेऽत्यन्तसमक्षयाः उदीरणापि सर्वत्र ज्ञातव्योदयसन्निभा । विशेषोऽस्ति पुनस्तस्यां त्रिषु स्थानेषु तद्यथा ये योगदे भेदाद्विचत्वारिंशदुद्गताः । सातासाते नरायुश्च तन्मध्यात्त्रयमुद्धृतम् एतत्त्रयं च ताः पञ्च याः पूर्वमुदयोदिताः । त्रुट्यन्तेऽष्टौ प्रकृतयः प्रमत्तयतिनामनि ૧૫૦ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १०३ ॥ ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६ ॥ ॥ १०७ ॥ ॥ १०८ ॥ ॥ १०९ ॥ ॥ ११० ॥ ॥ १११ ॥ ॥ ११२ ॥ ॥ ११३ ॥ ॥ ११४ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy