SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४३॥ ॥४४॥ ॥ ४५ ॥ ।। ४६ ॥ ॥ ४७॥ ॥ ४८॥ अगुरुलघुकोच्छ्वासपराघातोपघातकम् । तीर्थंकरं च निर्माणमातपोद्योतकं तथा अष्टौ प्रकृतयो नाम्न एताः प्रत्येकसंज्ञिताः । त्रसबादरपर्याप्तप्रत्येकानि स्थिरं शुभम् सुभगं सुस्वरादेये यशश्चेति त्रसादयः । स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभम् दुर्भगं दुःस्वरं चैवानादेयमयशोऽपि च । स्थावराद्या दशैते स्युस्त्रसाद्यैः सह विंशतिः चतुष्कं स्थावरवर्णागुरुलघुत्रसादिकम् । स्थिरास्थिरादिषट्कं च त्रिकं सूक्ष्मादिसंज्ञकम् तैजसकर्मणागुरुलघुनिर्माणकर्मणाम् । चतुष्कं तैजसस्येदं ज्ञातव्यमिह संज्ञया द्विचत्वारिंशदेवं स्यात्सप्तषष्टिरथोच्यते । चतुर्विधा गति: श्वभ्रतिर्यङ्नरसुराभिधा एकद्वित्रिचतुष्पञ्चेन्द्रियाख्याः पञ्च जातयः । औदारिकवैक्रियाहारकतैजसकार्मणम् पञ्चाङ्गानि त्र्युपाङ्गयाद्याङ्गानां संहननानि षट् । वज्रऋषभनाराचं नाराचमृषभादिकम् नाराचमर्धनाराचं कीलिका च्छेदवृत्तकम् । षट् संस्थानानि चामूनि समन्ताच्चतुरस्रकम् न्यग्रोधसादिवामनकुब्जहुण्डाभिधानि च । वर्णगन्धरसस्पर्शाः शुभाशुभनभोगती चतुर्धागतिभेदेनानुपूर्वी च चतुर्विधा । त्रसादिविंशतिश्चाष्टौ प्रत्येकाश्चेति ता भिदः ॥ ४९ ॥ ।। ५०॥ ॥५१॥ ॥५२॥ ॥ ५३॥ ॥ ५४॥ ૧૫૨ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy