________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३१ ॥
।। ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६॥
यानेऽप्यायाति या निद्रा प्रचलाप्रचलेति सा। दिनचिन्तितकार्यस्य स्त्यानद्धिः साधिका पुनः वेदनीयं द्विभेदं स्यादसातं सातमेव च । मधुलिप्तासिधारायाः स्वादतुल्यमुदीरितम् मद्याभं मोहनीयं च तस्याष्टाविंशतिर्भिदः । कषायाः षोडश प्रोक्ता नोकषायास्तथा नव क्रोधो मानो माया लोभश्चत्वारोऽपि चतुर्विधाः । संज्वलनप्रत्याप्रत्याख्यानानन्तानुबन्धिनः पक्षं संज्वलनाः प्रत्याख्याना मासचतुष्टयम् । अप्रत्याख्यानका वर्षं जन्मानन्तानुबन्धिनः हासो रत्यरती भीति: कुत्सा शोकः षडप्यमी। पुंस्त्रीनपुंसका वेदा नोकषाया अमी नव पञ्चविंशतिभेदं स्यादिदं चारित्रमोहकम् । मिथ्यात्वमिश्रसम्यक्त्वत्रिविधं दर्शनाभिधम् आयुषो हडिकल्पस्य भेदाश्चत्वार एव हि। श्वभ्रतिर्यङ्नरामर्त्यगतिभेदेन निर्मिताः नाम्नश्चित्रकराभस्य द्विचत्वारिंशदुत्तराः । सप्तषष्टिस्त्रिनवतिरथवा व्युत्तरं शतम् गतिजातिशरीराङ्गोपाङ्गबन्धननामकाः । संघातनं च संस्थानं संहननानुपूर्विके वर्णगन्धरसस्पर्शा: खगतिश्चेति संज्ञया । पिण्डप्रकृतयो नाम्नः सर्वा एताश्चतुर्दश पराघातं तथोच्छ्वासमातपोद्योतकेऽपि च (अपि) । अगुरुलघु तीर्थं च निर्माणमुपघातकम्
॥ ३७ ॥
॥ ३८ ॥
।। ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
૧૫૧
For Private And Personal Use Only