________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९॥
।। २० ॥
॥ २१ ॥
।। २२ ॥
।। २३ ॥
।। २४॥
षडावलीप्रमाणं स्यात् सास्वादनगुणास्पदम् । साधिकानि त्रयस्त्रिंशदतराणि तु तुर्यकम् पूर्वकोटी च देशानां द्वे त्रयोदशपञ्चमे । पञ्चहूस्वाक्षरोच्चारकालमानं तथान्तिमम् षष्ठादि द्वादशं यावत्सप्त मिश्रं तथाष्टमम् । अन्तर्मुहूर्तमानानि स्थानान्यष्टौ पृथक् पृथक् मिश्रक्षीणसयोगेषु नियन्ते त्रिषु नाङ्गिनः । एकादशसु शेषेषु नियन्ते स्थानकेषु तु त्रिभिः सार्धं परं लोकं यान्त्येष्वेकादशस्वपि । सास्वादनेन मिथ्यात्वेनाथवाऽविरतेन च यान्ति जीवाः परं लोकं शेषान्मुक्त्वा गुणानिह । गुणस्थानविचारोऽयं कथितः पूर्वसूरिभिः अष्टौ प्रकृतयो मूलाः कर्मणामुत्तराः पुनः । शतमेकं समाख्यातमष्टपञ्चाशदुत्तरम् ज्ञानावृत्तिर्दृगावृत्तिवेदनीया च मोहिनी । आयुष्कनामगोत्रान्तरायप्रकृतयः क्रमात् मतिश्रुतावधिमनः -पर्यायकेवलाभिधाः । ज्ञानावृत्तेः पटाभायाः पञ्च भेदाः प्रकीर्तिताः प्रतीहारसमं दृष्ट्यावरणं नवधा पुनः । दर्शनानीह चत्वारि निद्राणां पञ्चकं तथा अचक्षुश्चक्षुरवधिकेवलाद्दर्शनावृतेः । चत्वारि दर्शनान्याहुन्द्रिाणां पञ्चकं त्विदम् सुखावबोधिनी निद्रा दुर्बोधा च द्विरुक्तिका । उत्थापितस्य आयाति प्रचला सा स्मृता बुधैः
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९॥
॥ ३० ॥
૧૫૦
For Private And Personal Use Only