SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ।। ॥ १५ ॥ ॥१६॥ ॥ १७ ॥ राग-द्वेष-महामोहयुतस्तीव्रकषायभृत् । देश-सर्वचारित्राख्यमोहनीयस्य बन्धकः मिथ्यादृष्टिः कुशीलञ्च, महारम्भपरिग्रहः । पाप: क्रूरपरिणामो, नारकायुनिबन्धकः उन्मार्गदेशको मार्गनाशको बहुमायिकः । शठवृत्तिः सशल्यश्च, तिर्यग्योन्यायुरर्जयेत् प्रकृत्याऽल्पकषायो यः, शील-संयमवर्जितः । दानशीलो मनुष्यायुर्गुणैर्बध्नाति मध्यमैः अकामनिर्जराबालतपोऽणुव्रतसुव्रतैः । जीवो बध्नाति देवायुः सम्यग्दृष्टिश्च यो भवेत् मनोवचनकायेषु, वक्रो गौरवलम्पटः । अशुभं नाम बध्नाति, शुभं तदितरैः पुनः गुणैषी निर्मदो भक्तो, ह्यहंदाद्याऽऽगमप्रियः । उच्चैर्गोत्रं निबध्नाति, नीचैस्तु तद्विपर्ययात् हिंसाद्यभिरतो मोक्षजिनपूजादिविघ्नकृत् । अर्जयत्यन्तरायाख्यं, कर्माभीष्टार्थबाधकम् कोटाकोट्यः सागराणां, मोहनीयस्य सप्ततिः । चतुर्णां ताः पुनस्त्रिंशत्, विंशतिर्नाम-गोत्रयोः आयुषस्तु त्रयस्त्रिंशत्, सागरा एव केवलाः । उत्कृष्टा स्थितिरित्येवमष्टानामपि कर्मणाम् जघन्या सा तु वेद्यस्य, मुहूर्ता द्वादश स्मृताः । नाम्नो गोत्रस्य चाष्टान्तर्मुहूर्तं शेषकर्मणाम् यथाप्रवृत्तिकरणात्, कर्माण्यात्माऽखिलान्यपि । अस्यैककोटाकोट्यन्तः स्थितीनि कुरुते सदा ॥ १८ ॥ ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३॥ १४७ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy