________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तम्मि विसिट्ठमईया जिणगणहरपभिश्या परिकहति । इय सेढिअसंखाईगाहाचउगं पि वक्खायं
॥१०९८ ॥ तव्वक्खाणे य समथिओ उ एसो पएसबंधो त्ति । तस्स समत्तीएँ गयं बंधविहाणाभिहं दारं
॥ १०९९ ।। तब्भणणा उवओगा जोगविहीपभिइदारगाहदुगं । गंथारंभावसरे जं भणियं तं पि वक्खायं ॥ ११०० ॥ एत्तो तिण्णपइण्णो पकरणकारो इमस्स गंथस्स। आहुवसंहरणत्थं एसो बंध इइ गाहाहिं
।। ११०१ ।। एसो बंधसमासो बंधविहाणस्स कोइ संखेवो। पिंडुक्खेवेणं वण्णिओ त्ति एयस्स एसत्थो ॥११०२ ॥ कम्मप्पयडिसुयाओ पिंडस्स य पिंडियस्स बंधस्स । जहट्ठियसरूवगस्स य इय पज्जायंतरगयस्स ॥११०३ ॥ उक्खेवो उद्धारो पिंडुक्खेवो त्ति तेण संमिलिओ। पज्जाओ एसो किर जहट्ठियउद्धाररूवेण ॥११०४ ॥ कम्मप्पयडिसुयाओ इमं कइमेत्तो य वण्णिओ भणिओ। नो समईए किंपिव भणिओ एसोत्थ परमत्थो ॥११०५ ॥ कम्मस्स पगरिसेणं वाओ भणणं ति जत्थ तं भणियं । कम्मपवायं कम्मप्पयडिसुयं तं पि गरुयत्ता ॥११०६ ॥ सागरमिव तस्सेसो बंधसमासो निसंदमेत्तो उ । भणिओ इई संबंधो अह गव्वं परिहरिउकामो(य) ॥११०७॥ पगरणकत्ता पभणइ बंधविहाणप्पयाइया गाहा । सा सुगमा नवरं पुण बंधविहाणा उ बंधस्स ॥११०८॥ भेया तेसि समासो संखेवो अह इमस्स गंथस्स। सोयाराणं सुयणम्मि जं फलं तं निसामेह
।। ११०९ ॥
૧૧૬
For Private And Personal Use Only