________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६०॥
।। ६१ ॥
।। ६२ ।।
।। ६३ ।।
॥६४॥
।। ६५ ।।
पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् कार्यकारणनानात्वं गुणगुण्यन्यताऽपि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते एकस्यानेकवृत्तिर्न भागाभावाद्बहूनि वा। भागित्वाद्वाऽस्य नैकत्वं दोषो वृत्तेरनार्हते देशकालविशेषेऽपि स्यावृत्तियुतसिद्धवत् । समानदेशता न स्यात् मूर्तकारणकार्ययोः आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स संबन्धो न युक्तः समवायिभिः सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधि: सर्वथाऽनभिसंबन्धः सामान्यसमवाययोः । ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पषत् अनन्यतैकान्तेऽणूनां संघातेऽपि विभागवत् । असंहतत्वं स्याद् भूतचतुष्कं भ्रान्तिरैव सा कार्यभ्रान्तेरणुभ्रान्ति: कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न एकत्वेऽन्यतराभावः शेषाभावोऽविनाभुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः
॥६६॥
॥६७॥
॥ ६८॥
।। ६९॥
॥ ७० ॥
।। ७१ ॥
GO
For Private And Personal Use Only