________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥
॥५२॥
॥ ५३॥
अवस्त्वनभिलाप्यं स्यात् सर्वान्तः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृत्तिश्चेन्मृषैवैषा परमार्थविपर्ययात् अशक्यत्वादवाच्यं किमभावात्किमबोधतः । आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम् हिनस्त्यनभिसंधातृ न हिनस्त्यभिसंधिमत् । बद्धयते तद्वयापेतं चित्तं बद्धं न मुच्यते अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः। चित्तसंततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् स्कन्धाः सन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते नित्यं तत् प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा। क्षणिकं कालभेदात्ते बुद्धयसंचरदोषतः न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत् कार्योत्पादः क्षयो हेतोनियमाल्लक्षणात्पृथक्। न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्
॥ ५४॥
॥ ५५ ॥
॥५६॥
॥ ५७॥
॥ ५८ ॥
॥ ५९॥
८०
For Private And Personal Use Only