________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५॥
॥ ६
॥
॥
७
॥
॥ ८
॥
॥ १० ॥
भणिअं गुरुणा भद्दय ! मा साहूणं अभावमुल्लवसु । तदभावे धम्मस्सवि नृणमभावो तए इट्रो? मिच्छत्तपउरयाए न नज्जईदाणि देवनामपि । किं पुण कालोचिअ सुमुणिविरहओ मग्गविण्णाणं पिंडविसुद्धि न कुणंति जं च वुत्तं तयंपि हु न जुत्तं । निअसत्तिकालक्खित्ताणुसारओ तप्पवित्तीए गिद्धिसढभावविरहा सुद्धी तदभावओ वि जं भणिअं। सुद्धं गवेसमाणो आहाकम्मे वि सो सुद्धो कह नज्जइ अग्गिद्धी घरधणसयणाई सव्वचागाओ। तं जेसि नासिपुव्विं ते कह नणु इत्थ चागीओ सुकरो इच्छाचागो अभावओ वि अ तुमं न किं कुणसि । दीणुद्धरणाइ खमा तुज्झ विनोदी सएलच्छी नेवायरंति सकंपि जं च भणिअं तयंपि निस्सारं । आवस्सयाई किं ते न कुणंति जमेवमुल्लवसि अहविगइचागमणु-खणमुस्सग्गं कप्पविहरणाईअं। सक्कंपि नायरंती कह नज्जइ सक्कमेअमहो सामथकालदोसा सक्कंपि कयाइ जायइ असक्कं । आयव्वयतुलणाए तदकरणे वि हु न तो दोसो पासत्थाईसंगो नमणं च न संगयंति जं वयसि । तं पिहु मिच्छासिद्धत - वयणओ तप्पवित्तीए नणु सिद्धंतनिसिद्धं आलवणाई वि किं पुणो नमणं । ओसण्णो पासत्थो इच्चाई भूरि भणणाओ सव्वमिमं ता सुत्ते वायनमोक्कारमाइ किं वुत्तं । परिआयपरिसपुरिसा द[दे] विक्खओ अ हतयं मूढा
॥ ११ ॥
॥ १२॥
॥ १३॥
॥ १४॥
॥ १५ ॥
॥१६॥
४
For Private And Personal Use Only