________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४॥
॥ २५ ॥
॥ २६ ॥
ता गुरुणो मुणिणो वि य मणसा वयसा तहेव काएणं । न य पडिकूलेयव्वा अवि य सुबहुमण्णियव्वाओ एवं पवत्तिणी वि हु अखलियतव्वयणकरणओ चेव । सम्ममणुयत्तणिज्जा न कोवणिज्जा मणागं पि कुविया वि कहवि तुम्हं सदोसपडिवत्तिपुव्वमणुवेलं । खामेयव्वा एसा मिगावई इव्व नियगुरुणी एसा सिवपुरगमणे सुपसत्था सत्थवाहिणी जं भे। एसा पमायपरचक्कपिल्लणे पडुयपडिसेणा तह निहुयं चंकमणं निहुयं हसणं पयंपियं निहुयं । सव्वं पि चिट्ठियं निहुयमहव तुब्भेहिं कायव्वं बाहिं उवस्सयाओ पयं पि नेगागिणीहिं दायव्वं । वुड्डज्जियाजुयाहि य जिण-जइगेहेसु गंतव्वं
॥ २७॥
॥ २८ ॥
॥ २९ ॥
॥साधु स्थापनाधिकार॥ इत्थंतरम्मि सड्ढो आसधरो नाम भणइ दुन्विअड्डो अ। भयवं जहुत्तसाहू न संति गुरुणो कहं ते य पिंडविसुद्धि न तहा कुणंति सक्कंपि नायरंति विहिं । पासत्थाईहिं समं चयंति नालंबणनमणाई न परूवंति य सुद्धं न धरंति पमाणजुत्तमुवगरणं । थेवेसु वि रोगेसु जह तह सेवंति अववायं इअ अट्ठारससीलंग-सहस्सधरणं विणा कहं समणा । हुंति गुरु तदभावे कह वा ते वंदणिज्जा य
॥२॥
॥
३
॥
॥ ४
॥
53
For Private And Personal Use Only