________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५७॥
॥ द्वितीयः परिच्छेदः ॥ परिच्छेदे द्वितीयेऽथो शुकप्रभृतिपक्षिणाम् । वर्णनं क्रियते सम्यक् चरणद्वयधारिणाम् त्यापते ! तव विजोततेतरां, त्यार्चकप्रवर! कीर एषकः । त्यार्चनोदितविभूतिसन्ततेऽन्त्येतरोत्तरसुनीलदीधितिः ॥५८ ॥ त्रातवानशरणान् जनान् यकः, त्राणदस्य नृपतेश्च तस्य वै। त्रातनुः सुखयति प्रमोददः, त्रातरेष सवयः ! शुकोऽनकः ॥ ५९॥ त्वेषते तव महीपते ! शुकः, त्वेष्टुमद्भुतमनोकहं परः । त्विट्पटुः पटुकटप्रमोददः, त्वष्ट्रसत्करततप्रतापभाक् ॥६० ॥ थ्र्य ! राजति शुक: सुखकारी, थ्यानिवेदनविशारदमुख्यः । थ्यो विशामिव वरो मददायी, थ्यर्कणीयकगभीरसुवर्णः ॥ ६१ ।। थ्रात्मा शुको रञ्जयति प्रधानं, थ्रानाथ ! भूनाथ ! मनस्त्वदीयम् । थ्रार्चाविधानोदितपापशुद्धे !, थ्रा-ऽऽमोददाता विदुषां नराणाम् ॥ ६२ विन्द्रधीर ! नरवीर ! पीवरः, थ्वाऽयुतो जयति तावकः शुकः । थ्वीश्वरः प्रवरनीलवर्णरुक्, थ्वाकथाकथनसावधानधीः ॥ ६३ ॥ द्योतमानकलकौशलशाली, द्योततेऽतिचतुरस्तव कीरः। द्यामते ! नरपते ! सुमुदोको !,द्योपतिस्तुतयशस्सुयशः पते ! ॥ ६४ ॥ द्राणशौर्य-जयमञ्जुलश्रियो, द्रान्ति भूप ! तव दस्यवो भुवः । द्रव्यवनिति निवेदयत्ययं, द्रष्ट्रिनो वरगिरा शुकोऽपशुक् ॥ ६५ ॥ द्वारिकेव हरिणा त्वया पुरी, द्वेष-रोषरहिताऽसते सनत् । द्वन्द्वहीन ! सुमहीन ! नि:स्पृहाऽद्विड् ! गिरेति निगृणाति कीरराट् ॥६६॥ नेशजयोऽस्खलितांहतितोऽयं, नाधिप ! भूपतिरापति कीर्तिम् । जं विदधत् स्वकदेवचयस्य, नाभयशा हि शुको वचतीति ६७ ॥
36४
For Private And Personal Use Only