________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ड्रदायकाऽनीतिमतां जनानां, ड्रमानवव्राजमतल्लिकस्य । ड्रनेत्र ! भूपेन्द्र ! तवावनी स्राग, ड्रमुख्य आक्रामति केलिकीर्णः ड्वामण्डलीमण्डितवक उष्ट्रो,ड्वो दीप्यते भूप ! तवैष वृद्धः । ड्वाभाननाऽतुल्यशरीरदीप्ति:शान-डिण्डीरविशुद्धकीर्ते ! ॥ ४९ ॥ ढ्याधीश ! धीश ! विदधातु तव प्रमोदं, ढ्यायुक्त एष करभः शुभलक्षणाढ्यः । ढ्याभृद् गुहस्य इव दिव्यकलाकलापाढ्यस्य प्रशस्यबहलश्रिय ईड्यमूर्तेः
|| ५० ॥ दारि: पथं लङ्घयति क्षणेनाऽदो लम्भजङ्घश्च सुदुर्गलङ्घी। द्राधीश ! भूमीश ! तवैष उष्ट्रो, द्रापद्विनिर्मुक्त ! समस्तशत्रु :।। ५१ ॥ दिलस्तुत्यलक्ष्मीर्बलवान् क्रमेलो, ढ्लानाथ ! ते चित्तमुदं दधाति । दलः केशवस्येव विशालभाल ! ढ्लाद ! राजेन्द्र ! गिरीन्द्रधीर !
॥ ५२॥ ट्वाभसद्गुण ! गुडा-ऽऽज्यभोजनाद्, वोजहस्य बलमुष्ट्रकस्य ते । वाभपद् ! भवति भूपते ! महद्, ट्वादनाद् विश इव प्रतिप्रगम्
॥५३॥ ण्यानाथगम्भीर ! नराधिपाग्रण्याहियुग्मोष्ट्र उदाररावः। ण्यारञ्जितस्फारसभ ! प्रभाति, ण्यसुर्यलक्ष्मी ! रिपुहृत्प्रभेदी।। ५४ ॥ एरापन्महीपाऽऽरटनेन दस्यून्, पराढ्यांश्च संज्ञापयतीति उष्ट्रः । प्रौघप्रदेन प्रमदेन राज्ञाऽरेनौजसा भोः ! विजिता भवन्तः ॥ ५५ ॥ ण्वाभिभूतरतिनाथ ! मानवण्व ! द्विषां बलमलं बलाद्धर । ण्वायुतेति रटति त्वदुष्ट्रको, ण्वर्य ! भास्वरचमूसमन्वितः ॥५६ ।।
363
For Private And Personal Use Only