________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
झां करोत्यरिमृगावलेनुप !, झोर्जधार्यऽविरतं मृगाधिपः । झ-स्थिर-प्रवर-तृत्तदंष्ट्रिको, झातिमुक्तवरकेसरच्छटः ॥ ३७ ।। झ्वाधवादिमुनिसङ्घसेवक !, झ्वोधचित्तमददायिकीर्तिसन् ! झ्वाद्मरो नर इवाऽलते बली, झ्वङ्कहनरपते ! हरिस्तव ॥ ३८ ॥ ज्युत्तमोच्छ्वसितपुच्छशोभितो, ज्यग्रणीड्य ! नरनाथ ! तावकः । ज्यारहाश्च रमणीयवीक्ष्यकृद्, ज्याभताप ! रमतेतरां हरिः ॥३९ ।। शवलीक्षितिविधानतत्पर ! आऽभिरञ्जितमहाप्रजाऽरजः ! राऽभिभूतगजराज ! राजते, आभियुक्त ! हरिरेष तावकः ॥ ४० ॥ ट्यानाथ ! दंष्ट्रातिविडम्बितास्यं, ट्याधूर्मितं पश्य सुदृश्यशौर्यम् । ट्यालीबलं स्राक् खलु नाशयन्तं, ट्योघारिमेनं मृगराजमग्रम्
|| ४१॥ ट्रस्थित ! क्षितिपते ! गजावलीट्रारवोत्करविराजि राज्यकम् । ट्रेतिशब्दवरटोत्करोत्करट्राग्रहस्ति तयुदेति तस्य ङोः ॥४२॥ ट्वाक्षिजन्ममुख ! मुख्यसम्पद !, ट्वेन्द्रियायतन ! भूप ! तावकी ट्वेव सुप्तिसमये रणे सुखं, ट्वं करोति हरिराजिरेषका ॥४३ ॥ ठ्यप्रताप ! वसुधापते ! क्षितौ, ठ्यो मनो हरति ते स्वकौजसा । ठ्यं वदन्ति खलु कोविदा इति, ठ्यग्र ! दर्शनभयङ्कराननः ॥४४॥ ठूस्वादवच्चित्तमदप्रदः श्रीठाविह्वलद्वेषिमृगप्रणाशी। ट्रालीद्धकुम्भस्थलदन्तिभेदी, Bादमीष्टे विदधत् सुसिंहः ॥ ४५ ।। ठ्वार्कणीयगुणगौरव ! प्रभो !, ट्वेज्यया विगतभूरिवैरिराट् ! ठ्वग्रगीष्पतिमतिक्षितिप्रद !, ठ्वग्र ! हर्षयति ते मनो हरिः ॥ ४६ ।। ड्यप्रमुक्त ! वृषरक्त ! कोविदेड्यस्फुरद्गुणगण ! क्रमेलकः । ड्यं द्विषां गतिविलोकनात् क्षणात्, ड्यर्यभक्त ! तनुते महातनुः।। ४५
36
For Private And Personal Use Only