________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यायतीत्ययकमर्यरुक् शुको, ध्यानधीर्जयतु भूपराडसौ। ध्याढ्य ! नीतिपरिरञ्जितप्रजो, ध्यातदेव-गुरुनामको यतः ॥ ६८ ॥ ध्रायत्यपायैविधुरस्त्वदीयो, ध्रातातिचित्तस्तव सौम्यदृष्ट्या । ध्राणातिचेतांसि महांसि कुर्वन्, धानाथसार्थस्य महीप ! कीरः।। ६९ ॥ ध्वस्त्वाऽरिसैन्यं विजयी जयत्ययं, ध्वस्ताऽप्रशस्तो नृपतिर्मदीयः । ध्वानं करोति प्रमना इतीमं, ध्वाङ्कः सुखानामसको शुकोऽग्रः॥ ७० ॥ न्यग्भावमाप्तं वदनं रिपूणां, न्युज्झत्प्रतापं सवितेव साये । न्यायैकमाणिक्यनिधे ! तवेश !, न्यस्यन्त्रशस्तं वदतीति कीरः ॥ ७१ नेश्वर ! स्फुरति सद्यशस्त्विति, जावलीति निगृणाति सुन्दरम् । जाऽमुना जयिजिघांसवो हत्ता, व्रोत्तमा वदति तित्तिरिस्त्विदम् ७२ ।। न्वाभाभिभूतस्मररूप! भूपते !, न्वां चञ्चुरां वाचमसौ समुच्चरन् । न्वग्रो जयस्तित्तिरिराहवे तव, न्वालीवियुक्तो वचतीति भावी।। ७३ ॥ प्याढ्यगभीर ! सुतित्तिरिरेष, प्याधिषणाऽतनुराज्यश्रीति । प्यात्मगुण ! क्षितिपैतु सुवृद्धि, प्यग्र ! सुवाक् शुभभाग् महिमाढ्यः
॥ ७४॥ प्रष्ठतित्तिरिरयं पुनः पुनः, प्राक्कपिञ्जल इति स्वकाभिधाम् । प्रीतिदाय्यनुकरोति यो वदन्, प्राति सोऽभिमतमर्थमीश्वर ! ॥ ७५ ॥ प्लक्षो यथा नियतदुस्सहरक्तपित्तप्लोषाय मानवचयस्य रुजाजितस्य । प्लुष्टामयः खलु तथा खरकोणपक्षी, प्लुष्णन् जनान् भवतु सन्ततसम्मदाय
||७६ ॥ प्वो यथा झटिति हन्ति निस्तुषां, प्वां तथा दुरितसन्ततिं नृणाम्। प्वात्मभूप ! तव राजहंसकः, प्वाः प्रपालक ! शरीरलोकनात्।। ७७ ।। फ्यश्वेतशम्भुसमनिर्मलदेहदीप्तिः, फ्याऽयुक्त एष विदधाति मुदं मरालः ।
૩૯૫
For Private And Personal Use Only