________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४०८ ॥
॥४०९ ॥
।। ४१०॥
॥ ४११ ।।
॥४१२॥
॥ ४१३॥
इतरः प्राकृतो नीचः, पामरश्च पृथग्जनः । पुलिन्द: शबरो भिल्ल:, किरातश्च वनेचर: उत्पत्तिर्जन्म जनन-मुत्पातो जनिरुद्भवः । जीवितं चासवः प्राणाः, श्वासश्च श्वसितं मरुत् युवा वयस्थस्तरुणः, तारुण्यं यौवनं वयः । जरीयान् स्थविरो वृद्धः, वार्धक्यं विश्रसा जरा गुणवानुत्तमः श्रेष्ठो, योग्य: पूज्यो महान् गुणी । श्रेयान् शिष्टः सदाचारः, साधुसभ्यार्यसज्जनाः विख्यातः प्रथितो ज्ञातः, प्रतीतो विश्रुतोऽपि च । दातोदारो वदान्यश्च, त्राता गोप्ता च रक्षक: कर्णेजपश्च पिशुनो, द्विजिह्वो दुर्जनः खलः । पापो धूर्तः शठ: क्रूरः, क्षुद्रो नीचोऽधमोऽनृजुः दृप्तोऽभिमानी गर्विष्टो, गर्वितः स्तब्ध उन्नतः । कलङ्को लाञ्छनं लक्ष्म, चिह्नमङ्कश्च लक्षणम् वैरं विरोधो विद्वेषः, शृङ्खलो निगडोण्डुकः । विघ्नान्तरायप्रत्यूहाः, रोगातङ्कगदामयाः पाषाणः प्रस्तरो ग्रावो, दृषदश्मोपल: शिला । रेणुः धूली रजः पांशुः, पङ्कश्चिखिल्लकर्दमौ व्यवसायोद्यमोद्योगाऽभियोगोत्साहविक्रमाः । खुरली तु श्रमोऽभ्यासः, संवाहनं तु मर्दनम् मिष्टः स्वादुश्च मधुरः, कषायस्तुवरो रसः । पाचनोऽम्लो दन्तशठः, कटुकः कटुरूषणौ स्याल्लवणः सर्वरसः, क्षारस्तिक्तं तु तीक्ष्णवत् । रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च
। ४१४॥
।। ४१५ ॥
॥ ४१६ ॥
॥ ४१७ ॥
॥ ४१८॥
॥ ४१९॥
30२
For Private And Personal Use Only