________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
॥४९॥
॥५०॥
॥५१॥
॥५२॥
घृताची मेनका रम्भा, मञ्जुघोषा तिलोत्तमा । उर्वशी च सुकेशी चेत्याद्या अप्सरसः स्मृता संतान: पारिजातश्च, कल्पश्च हरिचन्दनः । मन्दारश्चेति देवानां, वृक्षाः पञ्च बुधैः स्मृताः विद्याधरा अप्सरो यक्षा, रक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो, भूतोऽमी देवयोनयः कुबेरो धनदः श्रीदो, यक्षराजो धनाधिपः । किन्नरेशो राजराजः, पौलस्त्यो गुह्यकेश्वरः ऐलविल: शम्भुसखः, कुहः पुण्यजनेश्वरः । एकपिङ्गो वैश्रवणो, निधीशो नरवाहनः मनुष्यधर्मा कैलास-नाथः किंपुरुषाधिपः । उत्तराशापतिः शक्र-कोशाध्यक्षोऽलकापतिः वरुणः पाशभृच्चैव, प्रचेता अब्धिमन्दिरः । याद:पतिर्जलपतिः, पाशी पश्चिमदिग्पतिः यमः कृतान्त: शमनो, धर्मराज: परेतराट् । समवर्ती श्राद्धदेवः, काल: सूर्यसुतोन्तक: यमराजः पितृपतिर्मुत्युर्दक्षिणदिक्पतिः । कीनाशो यमुनाभ्राता, दण्डभृन्महिषध्वजः असुरा दानवा दैत्याः, शुक्रशिष्याः सुरद्विषः । पूर्वदेवा दितिसुता, दैत्येन्द्रा दनुजा अपि असुरा राक्षसा यातु-धाना रक्षांसि नैऋताः । रात्रिंचराः पुण्यजनाः, पलादासृक्परक्तपाः
॥ ५३॥
॥ ५४॥
॥५६॥
॥ ५७ ॥
॥ ५८॥
3४१
For Private And Personal Use Only