________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति देववर्गः ॥ आकाशमभ्रं गगनं, व्योम विष्णुपदं नभः । अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः वियद्विहायोऽनन्तं च, सुरवनं घनाश्रयः ।
॥ ५९॥
॥६०॥
॥६१ ॥
॥६२॥
।। ६३ ।।
।। ६४ ॥
आदित्यः सविता सूर्यो, रविर्भानुदिनेश्वरः । अर्कः सूरः खगः पुषा, पतङ्गो भास्करो भगः तपनस्तरणिमित्र-चित्रभानुस्त्रयीतनुः । सप्ताश्वोऽहस्करो भास्वान्, द्वादशात्मा विरोचनः प्रभाकरः सहस्रांशु-र्तिण्डो मिहिरोऽर्यमा । प्रद्योतनो जगच्चक्षुः, कर्मसाक्षी दिवाकरः हरिदश्वो हरिहॅलि-ब्रुघ्नो हंसो विकर्तनः । उष्णरश्मिर्ग्रहपति-र्गभस्तिश्चक्रबान्धवः ईनोंशुमाली तीक्ष्णांशुः, सप्तसप्तिविभाकरः । नभोमणिर्धामपति-घुमणिः पद्मिनीपतिः । पद्मबन्धुर्विवस्वांश्च, ध्वान्तारातिरहर्पतिः । तिमिरारिदिनकरो, यमुनाजनकोऽरुण: चन्द्रः सोमो मृगाङ्को ग्लौ-हिमांशुश्चन्द्रमा: शशी । विधुः शशाङ्क: शीतांशुद्विजराजः सुधाकरः जैवातृकः शशधरो, नक्षत्रेशो निशाकरः । औषधीशो निशानाथ, इन्दुः कुमुदिनीप्रियः अब्जो राजा चोडुपतिः, कलानाथो हिमद्युतिः । रोहिणीरमणो सिन्धु-सुतः कुमुदबान्धवः
॥ ६५ ॥
।। ६६॥
॥६७॥
।। ६८॥
।। ६९॥
૩૪૨
For Private And Personal Use Only