SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६॥ ॥ ३७॥ ॥ ३८॥ ॥ ३९ ॥ ॥ ४०॥ ॥४१॥ वृन्दारकाः सुमनसः, सुपर्वाणः सुधाभुजः । त्रिदिवेशा आदितेया, अमर्त्या दानवारयः दिवौकसो दिविषदो, गीर्वाणा अमृतान्धसः । अस्वप्ना ऋभवो वह्नि-मुखाः क्रतुभुजोऽरुजः स्वः स्वर्गस्त्रिदिवं नाकः, सुरलोकस्त्रिविष्टपम् । सुरालयश्चोर्ध्वलोको, द्यौर्गौस्तु विषताविषौ इन्द्रः पुरन्दरः शक्रो, वासवः पाकशासनः । संक्रन्दनः सहस्राक्षः, सुत्रामा मघवा वृषा आखण्डलः सुनासीरः, पुरुहूतः शतक्रतुः । दिवस्पतिर्दुश्च्यवनो, जम्भारातिः शचीपतिः जिष्णुर्वृद्धश्रवा वज्री, बिडौजा नाकिनायकः । बलारातिः सुरपति-मरुत्वान् मेघवाहनः प्राचीनबर्हिर्मघवा, शतमन्युः सुरर्षभः । ऋभुक्षा नमुचिद्विट् च, वृत्रहा कौशिको हरिः वास्तोष्पतिस्तुराषाट् तु, पुलोमारिर्मरुत्सखः । गोत्रभेदी हरिहयो, देवराजोऽस्य तु प्रिया पुलोमजा शचीन्द्राणी, पीयूषममृतं सुधा। हाहा हूहूश्च गन्धर्वो, विश्वकर्मा तु शिल्पकृत् सुतो जयन्तः प्रासादो, वैजयन्तोऽमरावती । पुरी सभा सुधर्मा च, मातलिः सारथिहरेः ऐरावतो गजो वज्र-मायुधं नन्दनं वनम् । ऊचैःश्रवा हयो यानं, विमानं व्योमगामिनी द्वारपालो देवनन्दी, बृहस्पतिः पुरोहितः । स्ववैद्यावश्विनीपुत्रौ, नारदाद्याः सुरर्षयः ॥४२॥ ॥ ४३ ॥ 11 ४४ ॥ ।। ४५ ॥ ।। ४६॥ || ४७॥ 3४० For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy