________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
॥ १३ ॥
।। १४ ॥
।। १५ ॥
॥ १६॥
॥ १७ ॥
जनार्दनश्चक्रपाणि-र्वासुदेवश्चतुर्भुजः। उपेन्द्रः पुण्डरीकाक्षो, मुरारिः पुरुषोत्तमः पीताम्बरः पद्मनाभो, मुकुन्दो मधुसूदनः । विश्वम्भरो विश्वरूपो, विश्वक्सेनो वृषाकपिः यदुनाथो हृषीकेशः, शौरिः श्रीवत्सलाञ्छनः । वैकुण्ठ इन्द्रावरजो, वनमाली त्रिविक्रमः अब्धिशायी शेषशायी, श्रीधरो गरुडध्वजः । जलशायी यज्ञमर्त्यः, पुराणपुरुषः स्वभूः अधोक्षजः कैटभजित्, बलिभिद्विष्टरश्रवाः । देवकीनन्दनः शाी, कंसारिनरकान्तकृत् गदाधरश्चक्रधारो, गोवर्धनधरो विधुः । गोपीप्रियो गिरिधरः, श्यामो गरुडवाहनः यशोदातनयो राधा-वल्लभो नन्दनन्दनः । विठलो मोहन: कुञ्ज-विहारी द्वारिकेश्वरः महेश्वरी महादेवः, श्रीकण्ठः शंकरः शिवः । ऊग्रः शूली मृड: शंभुस्त्रयम्बकश्चन्द्रशेखरः रुद्रस्त्रिलोचनः शर्वः, स्थाणुर्गङ्गाधरो हरः । ईशान ईशो गिरिशो, गिरीश: प्रथमाधिपः मृत्युञ्जयः पशुपतिः, कृत्तिवासा: कपालभृत् । वामदेवो भवो भर्गः, पिनाकी वृषभध्वजः व्योमकेशः क्रतुध्वंसी, भूतनाथ उमापतिः । अष्टमूर्तिनीलकण्ठः, पुरभिन्नीललोहितः खञ्जः कपर्दी सर्वज्ञो, धूर्जटिस्त्रिपुरान्तकः । कृशानुरेता दिग्वासा, अन्धकारिविषान्तकृत्
॥ १८ ॥
॥ १९॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
।। २३॥
33८
For Private And Personal Use Only