________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...........
.....तं मर्मसंयुक्तं तत्तथालिनमुच्यते । ग्रहणे धारणे सामे वाहने धर्मसंयुता
॥ १४७ ॥ रमणे क्रीडने सङ्गे भार्या नाम प्रवर्तते। मूढतायां सविद्यायां सप्ताश्वस्त्वंशुमालिनि
॥ १४८॥ विषमाक्षदरा एते ज्ञेयाग्रं तैः विसंस्थिताः । कोटरस्था इति ज्ञेयाः सर्पकीटखगादयः
॥ १४९ ।। आताम्रपल्लवो यस्तु वृक्षाणामचिरोद्गमः ।
॥ १५० ।। सौकुमार्य किसलयं कोमलत्वं च तत्स्मृतम् । शतानां च चतुर्हस्तं नल्वं तदिहसंज्ञितम्
॥ १५१ ॥ कुम्भो वाह: प्रस्थः समं नल्व इति विधीयते । विपिनं शून्यमित्युक्तं विपिनं गृहमेव च
॥१५२॥ रुक्म वर्णं च वामं च दर्शनीयार्थवाचकः । सर्वार्थश्चाप्युवर्णश्च पानीयं शीतमुच्यते
॥ १५३ ॥ नीहारं शीतमित्युक्तं प्रदोषान्तो निशीयकः ।
|| १५४॥ इति महाकविश्रीधनञ्जयकृते निघण्टुसमये शब्दसंकीर्णे
अनेकार्थप्ररूपणो द्वितीयपरिच्छेदः ।। २ ॥
335
For Private And Personal Use Only