________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रंगो पिच्छाभूमी दरी गुहा चूडओ वलयबाहू । खंजो खोडो य नडो कुसीलवो, नालिआ घडिआ पासाओ हम्मिअं अणुअघंटिआ किंकिणी कणी फुरणं । पोओ वहणं सबरा य किराया मालई जाई
कव्वेसु जे रसड्ढा सद्दा बहुसा कईहि बज्झन्ति । ते इत्थ मए रइसा रमंतु हिअए सहिअयाणं
Acharya Shri Kailassagarsuri Gyanmandir
जेत्ति य पयपूरणे विम्हयम्मि हो विलविअम्मि अवि हाहा । अंतो मज्झे पुरओ य अग्गओ मग्गओ पच्छा
आइस अव्वो हंदि उत्ति, आमंतणम्मि दे - सद्दो । इर तच्छीले, इल्लो इत्तो आलो य मउअत्थे विक्कमकालस्स गए अउणत्तीसुत्तरे सहस्सम्मि । मालवनरिंदधाडीए लूडिए मण्णखेडम्मि धारानयरीए परिट्ठिएण मग्गे ठिआए अणवज्जे । कज्जे कणिबहिणीए सुंदरी नामधिज्जाए
महाकविधनञ्जयकृतः ॥ अनेकार्थ- निघण्टुः ॥
गम्भीरान् रुचिराँश्चित्रान् विस्तीर्णार्थप्रसाधनान् । कष्टशब्दान् प्रवक्ष्यामि कवीनां हितकाम्यया वाग्दिग्भूरश्मिवज्रेषु पश्चक्षिस्वर्गवारिषु । नवस्वर्थेषु मेधावी गोशब्दमुपलक्षयेत्
323
॥ २७२ ॥
For Private And Personal Use Only
॥ २७३ ॥
कइणो अंध जण किवा कुसल त्ति पयाणमंतिमा वण्णा । नामम्मि जस्स कमसो तेणेसा विरइया देसी
॥ २७४ ॥
।। २७५ ।।
॥ प्र. १. ॥
॥ प्र. २. ॥
॥ प्र. ३ ॥
॥ प्र. ४ ॥
॥ १ ॥
॥ २ ॥