________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६० ॥
॥ २६१॥
॥ २६२ ॥
॥ २६३॥
|| २६४॥
॥ २६५ ॥
सीलं पयई तत्तं परमत्थं गोउरं पओली य। रयणी हत्थो भीओ हित्थो साहीणं अप्पवसं दीणो वरओ विड्डिरं आडोवो रग्गयं च नवरंगं । लण्हं मसिणं ठाणं ओवासो गोअरो विसओ आरोविअं वलइअं धोअं विच्छोलिअंदसाऽवत्था । संकू कीलो रंटिअं अलिविरुअं सीरिओ भिण्णो असमंजसं अणिबद्धं पडिसिद्धो वारिओ चरो पणिही। निहसो कसो समंता सव्वत्तो चारओ कारा विहुलं विसंतुलं जाण सामरि सिंबलिं थलिं भूमि। घरवाडयं परोहडं आयइं अज्जंतकालं च वालिअयं परिअत्तिअं ऊढिअयं पाउअयं मिअं तुच्छं। हुंडी घडा पउट्ठो कलाइआ गंडओ खग्गो खंडं वणं मुइंगो मुरओ य विवज्जओ विवज्जासो। पमहा गणा कलावो तिउडो वत्थं दुगुल्लं च महुरं साउं वारी करिधरणट्ठाणं अग्गला फलिहो। विसयं फुडं तरंतं परिप्पवंतं हिअं निअं लक्खारुणिअं पल्लविअं आविसं पोइअं घढं थूहं । रूढं पउणं जामो पहरो बहुलो कसणपक्खो पडिभेओ पच्चारणं आसंदी पीढिआ रणो सद्दो। सयडो गंती तंसं तिरिच्छं असिधेणुआ छुरिआ छोहो विक्खेवो हिअयं आसओ, कंदरो य कप्फाडो। कूणिअं अद्धनिमीलिअं अच्छायंतं निसायंतं संमद्दो संघट्टो रासो हल्लीसओ खमं उचिअं। गुज्झं रहस्सं आसा मणोरहो कोसयं चसयं
॥ २६६ ॥
॥ २६७॥
।। २६८ ॥
|| २६९ ॥
॥ २७० ॥
॥ २७१॥
૩૨૨
For Private And Personal Use Only