________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३२॥
॥१३३ ।।
॥ १३४ ॥
।। १३५ ॥
॥ १३६॥
।। १३७॥
वृजिनं कलिलमेनो, दुष्कृतं तज्जयी जिनः । सदनं सद्म भवनं, धिष्ण्यं वेश्माथ मन्दिरम् गेहं निकेतनाऽगारं, निशान्तं निर्वृत्तं गृहम् । वसत्याऽऽवसथाऽऽवासं, स्थानं धामाऽऽस्पदं पदम् निकाय्यं निलयं पस्त्यं, शरणं विदुरालयम् । खेयं खातं च परिखा, वप्रः स्याद् धूलिकुट्टिमम् प्राकार: परिधिः सालः, प्रतोली गोपुराकृतिः । प्रासादसौधहाणि, नियूँहो मत्तवारणम् वातायनं मत्तालम्ब-मालम्ब्यं सुखमासताम् । तमोऽन्धकारं तिमिरं, ध्वान्तं संतमसं तमम् समः सवर्णः सजाति:, सदृक्षः सदृशः सदृक् । तुल्य: सधर्मा सरूप-स्तुला कक्षोपमा विधा विन्मन्यो विद्यमानश्च, गुरुस्थानोऽम्बुजाननः । सिंहनादीति च पर्याय-मुपमानेषु योजयेत् व्यपदेशो निभं व्याजः, पदं व्यतिकरश्छलम् । छदा वृत्तान्तमुत्प्रेक्षा, शब्दमन्यं च निर्णयेत् व्रातः पूगः समाजश्च, समूहः सन्ततिर्वजः । व्यूहो निकायो निकरो, निकुरम्बं कदम्बकम्
ओघः समुदयः संघः, संघात: समितिस्ततिः । निचयः प्रकरः पङ्क्तिः पशूनां समजो व्रजः अविदूरं च निकट-मविलम्बमनन्तरम् । समीपाऽभ्याशमासन्न-मभ्यर्णं सन्निधि विदुः जित्या हलिहलः सीरं, लाङ्गलं तत्करो बलः । रेवतीदयितो नील-वसन: केशवाग्रजः
|| १३८ ॥
॥ १३९ ॥
॥ १४०॥
॥ १४१ ॥
॥ १४२ ॥
॥१४३ ॥
૨૯૦
For Private And Personal Use Only