________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १२० ॥
।। १२१ ॥
।। १२२॥
॥ १२३॥
॥१२४ ॥
॥ १२५ ॥
मेखला रसना काञ्ची, हेमपर्यायसूत्रकम् । श्रोणीबिम्बं कटिसूत्रं, मानसूत्रमिवाहितम् मदिरां मद्यमैरेयं, सीधुं कादम्बरीमिराम् । प्रसन्नां वारुणी हालां, मधुवारां सुरां विदुः शुण्डाऽऽसवस्तद्विधायी, शौण्डो गद्येत मद्यपः । शक्तोऽक्षयूतपानेषु, विचित्रा शब्दपद्धति: सपियङ्गवीनाज्यं, दुग्धं क्षीराऽमृतं पयः । उदश्विन्मथितं तक्र, कालशेयं पिबेद् गुरुः प्रायो वयो दशाऽनेहा, पूर्ण यौवनिकं विदुः । तारुण्यं यौवनं चान्त्यो, वार्डीन: स्थविरो मतः वंशोऽन्वयोऽन्ववाय: स्या-दाम्नायः सन्ततिः कुलम् ।
ओघो वर्गश्च सन्तानः, काव्यमेव कवेः स्थितिः हंसो मरालश्चकाङ्गो हंसवाहः सनातनः । वरटा वारला हंसी, कोक ईहामृगो वृकः मयूरो बर्हिणः केकी, शिखी प्रावृषिकस्तथा । नीलकण्ठः कलापी च, शिखण्डी तत्पतिर्मुह: हरिणो मृगः पृषत-स्तदङ्कः शर्वरीकरः । खमिन्द्रियं हृषीकं च, स्रोतोऽक्षं करणं विदुः पन्नगोऽहिविषधरो, लेलिहानो भुजङ्गमः । नागोरगौ फणी सर्प-स्तवैरी विनतात्मजः सुपर्णो गरुडस्ताक्ष्यो, गरुत्मान् शकुनीश्वरः । इन्द्रजिन्मन्त्रपूतात्मा, वैनतेयो विषक्षयः पुण्यं भाग्यं च सुकृतं, भागधेयं च सत्कृतम् । अघमंहश्च दुरितं, पाप्मा पापं च किल्बिषम्
॥ १२६ ॥
॥ १२७॥
॥ १२८॥
॥ १२९ ।।
॥ १३० ॥
૨૮૯
For Private And Personal Use Only