________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1॥ १४४॥
॥ १४५॥
।। १४६॥
॥ १४७॥
।। १४८॥
॥ १४९॥
अर्जुनः फाल्गुनो जिष्णुः, श्वेतवाजी कपिध्वजः । गाण्डिवी कार्मुकी सव्य-साची मध्यमपाण्डवः वृषसेनः सुनिर्मोको, दैत्यारिः शक्रनन्दनः । कर्णशूली किरीटी च, शब्दभेदी धनञ्जयः कुरुकीचकयोः शत्रु-र्वायुपुत्रो वृकोदरः । समवर्ती यमः कालः, कृतान्तो मृत्युरन्तकः धर्मराजः पितृपतिः, सूरसूनुः परेतराट् । शमनो यमुनाभ्राता, श्राद्धदेवश्च दण्डभूत् तदात्मजोऽजातरिपुः, कौन्तेयो भरतान्वयः । कौरव्यो राजलक्ष्मा च, सोमवंश्यो युधिष्ठिरः श्वेतार्जुनौ शुचिः श्येतो, वलक्षं सितपाण्डुरम् । शुक्लावदातं धवलं, पाण्डु: शुभ्रं शशिप्रभम् कृष्णं नीलाऽसितं कालं, धूमं धूम्रमलिप्रभम् । लोहितं रक्तमातानं, पाटलं विशदारुणम् गौरं पीतं हरिद्राभं, पालाशं हरितं हरित् । हरिणी लोहिनी शोणी, गौरी श्येनी पिशङ्ग्यपि सारङ्गी शबली काली, कल्माषी नीलपिङ्गली। परागं मधु किञ्जल्कं, मकरन्दं च कौसुमम् उपचाराद् रजः पांसु, रेणुं धूली च योजयेत् । कलङ्काऽवद्यमलिनं किञ्जल्कं लक्ष्म लाञ्छनम् निर्वादमधमं पड्क, मलीमसमपि त्यजेत् । जनोदाहरणं कीर्ति, साधुवादं यशो विदुः वर्णं गुणावलि ख्याति-मवदानं तु साहसम् । प्रेष्याऽऽदेशनिदेशाऽऽज्ञा-नियोगाः शासनं तथा
॥ १५०॥
।। १५१॥
।। १५२॥
।। १५३॥
।। १५४॥
॥ १५५ ॥
૨૯૧
For Private And Personal Use Only