________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४८ ॥
॥ ४९ ।।
।। ५०॥
।। ५१॥
।। ५२॥
॥५३॥
उडूनि भानि तारहूं, नक्षत्रं तत्-पतिनिशा । क्षणदा रजनी नक्तं, दोषा श्यामा क्षपा-करः तरणिस्तपनो भानु-ब्रुध्नः पूषाऽर्यमा रविः । तिग्मः पतङ्गो धुमणि-र्तिण्डोऽर्को ग्रहाधिपः इन: सूर्यस्तमोध्वान्त-तिमिराऽरिविरोचनः । दिनं दिवाऽहदिवसो, वासरस्तत्-कश्च सः चक्रवाकाऽब्जपर्याय-बन्धुः कुमुदविप्रियः । यमुनायमकानीन-जनकः सविता मतः वाहोऽश्वस्तुरगो वाजी, हयो धुर्यस्तुरङ्गमः । सप्तिरर्वा हरी रथ्यः, सप्ताद्यश्वो मयूखवान् खं विहायो वियद् व्योम, गगनाऽऽकाशमम्बरम् । द्यौर्नभोऽभ्रान्तरिक्षं च, मेघवायु-पथोऽप्यथ तच्-चरः खेचरस्तद्-ग: पक्षी पत्री पतत्र्यपि । शकुन्तिः शकुनिश्चि, पतङ्गो विष्किरो वयः जाङ्गलं पिशितं मांसं, पलं पेशी च तत्-प्रियः । यातुधानस्तथा रक्षो, रात्र्यादि-चर इष्यते सुतोऽदितेस्तडिद्धन्वा, सेन्द्रो देव: सुरोऽमरः । स्वद्यौः स्वर्गोऽथ नाकश्च, तद्-वासस्त्रिदशो मतः तत्-पतिः शक्र इन्द्रश्च, सूनासीर: शतक्रतुः । प्राचीनबर्हिः सूत्रामा, वज्री चाऽऽखण्डलो हरिः शत्रुर्बलस्य गोत्रस्य, पाकस्य नमुचेरपि । वृत्रहा च सहस्राक्षो, गीर्वाणेशः पुरन्दरः बिडौजाश्चाऽप्सरोनाथो, वासवो हरिवाहनः मरुतश्च मरुत्वांश्च, वृषा चैरावणाधिपः
॥ ५४॥
।। ५५ ॥
॥५६॥
।। ५७॥
।। ५८ ॥
।। ५९ ॥
२८3
For Private And Personal Use Only