________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गणिका लञ्जिका वेश्या, रूपाजीवा विलासिनी । पण्यस्त्री दारिका दासी, कामुकी सर्ववल्लभा कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः । वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः
2
सवित्री जननी माता जनकः सविता पिता । देहोऽपघनकायाङ्गं, वपुः संहननं तनुः कलेवरं शरीरं च मूर्तिरस्माद्भवः सुतः । पुत्रः सूनुरपत्यं च, तुक् तोकं चात्मजः प्रजा उद्वहस्तनयः पोतो, दारको नन्दनोऽर्भकः । स्तनन्धयोत्तानशयौ, स्त्रीत्वे दुहितरं विदुः वयस्याऽऽली सहचरी, सध्रीची सवयाः सखी । आलीविवर्जितं मित्रं सम्बन्धो मित्रयः सुहृत्
و
सहकृत्वा सहकारी, सहायः सामवायिकः । सनाभिः सगोत्रो बन्धुः सोदर्योऽवरजोऽनुजः कनीयानग्रजो ज्येष्ठो भ्राता जामी स्वसाऽनुजा । भर्तुः स्वसा ननान्दा स्याद्, मातुलानी प्रियाम्बिका वैर्यतिरमित्रोऽरि-द्विट् सपत्नो द्विषद् रिपुः । असेव्यो दुर्जनः शत्रु- दुष्टो द्वेषी खलोऽहितः दीधितिर्भानुरुत्रोंऽशु- र्गभस्तिः किरणः करः । पादो रुचिर्मरीचिर्भास्, तेजोऽचिगौर्द्युतिः प्रभा दीप्तिर्ज्योतिर्महो धाम, रश्मिरूर्जी विभा वसुः । शीतोष्णप्रायपूर्वत्वे, तद्-वन्ताविन्दु भास्करौ शशी विधु: सुधासूतिः, कौमुदीकुमुदप्रियः । कलाभृच्चन्द्रमाश्चन्द्रः, कान्तिमानोषधीश्वरः
Acharya Shri Kailassagarsuri Gyanmandir
૨૦૨
For Private And Personal Use Only
॥ ३६ ॥
11 36 11
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥