________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४ ॥
॥ २५ ॥
॥ २६॥
॥ २७॥
॥२८॥
॥ २९ ॥
स्रोतस्विनी धुनी सिन्धुः, स्रवन्ती निम्नगाऽऽपगा। नदी नदो द्विरेफश्च, सरिनाम्नी तरङ्गिणी तत्-पतिश्च भवत्यब्धिः, पारावारोऽमृतोद्भवः । अवारपारोऽकूपारो, रत्नमीनाऽभिधाऽऽकरः समुद्रो वारिराशिश्च, सरस्वान् सागरोऽर्णवः । सीमोपकण्ठं तीरं च, पारं रोधोऽवधिस्तटम् भङ्गस्तरङ्गकल्लोलौ, वीचिरुत्कलिकाऽऽवलिः । पाली वेला तटोच्छ्वासो, विभ्रमोऽयमुदन्वतः मनुष्यो मानुषो मो, मनुजो मानवो नरः । ना पुमान् पुरुषो गोधो, धवः स्यात् तत्-पतिर्नृपः भृत्योऽथ भृतक; पत्तिः पदातिः पदगोऽनुगः । भटोऽनुजीव्यनुचरः, शस्त्रजीवी च किङ्करः स्त्री नारी वनिता मुग्धा, भामिनी भीरुरङ्गना। ललना कामिनी योषिद्, योषा सीमन्तिनी वधूः नितम्बिन्यबला बाला कामुकी वामलोचना। भामा तनूदरी रामा, सुन्दरी युवतिश्चला भार्या जाया जनिः कुल्या, कलत्रं गेहिनी गृहम् । महिला मानिनी पत्नी, तथा दारा: पुरन्ध्रयः वल्लभा प्रेयसी प्रेष्ठा, रमणी दयिता प्रिया। इष्टा च प्रमदा कान्ता, चण्डी प्रणयिनी तथा सती पतिव्रता साध्वी, पतिवन्येकपत्न्यपि। मनस्विनी भवत्यार्या, विपरीता निरूप्यते बन्धकी कुलट मुक्ता, पुनर्भूः पुंश्चली खला। स्पर्शाऽभिसारिका दूती, स्वैरिणी शम्भली तथा
॥ ३०॥
॥ ३१ ॥
॥ ३२ ॥
।। ३४॥
।। ३५ ॥
૨૮૧
For Private And Personal Use Only