________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५७॥
|| ५८॥
॥ ५९॥
।। ६० ॥
॥ ६१ ॥
न्यासार्पणे परिदानं वणिक् प्रापणिकः स्मृतः । अयुते नियुतं पोते स्मृतं प्रवहणं बुधैः कर्णो ऽप्यरित्रे दुर्गस्य गवेश्वरोऽपि गोमति । कर्षके क्षेत्राजीवोऽपि कोटीशो लोष्टभेदनः मा-कमपि मद्येऽनुतर्षोऽपि चषके स्मृतः । कुविन्दे तन्त्रवायोऽपि वेमा वेमोपि कीर्त्यते रजको धावकोऽप्युक्तः पादत्राणं च पादुका। तैलिकस्तिलंतुदोऽपि रथकारोऽपि वर्धकि: चित्रकारो लिखकश्च लेपकृल्लेपकोऽपि च । कुतूहले विनोदोऽपि सौनिकः खट्टिकोऽपि च कूटयन्त्रे पाशयन्त्रं समौ चाण्डालपुक्कसौ । इत्थं तृतीयकाण्डस्य शिलोञ्छोऽयं समर्थितः
चतुर्थः काण्डः रत्नवती भुवि दिवस्पृथिव्यावपि रोदसी । माणिबन्धं माणिमन्तं सैन्धवे वसुके वसु टङ्कनष्टङ्कण उपावर्तनं चापि नीवृति । जङ्गल: स्याज्जाङ्गलोऽपि मालवन्मालको मतः पत्तने पट्टनमपि कुण्डिने कुण्डिनापुरम् । स्यात् कुण्डिनपुरमपि विपणौ पण्यवीथिका सुरङ्गायां संधिरपि गृहे धाममपि स्मृतम् । उपकार्योपकर्यापि प्रासादे च प्रसादनः शान्तीगृहं शान्तिगृहे प्राङ्गणं त्वङ्गणं मतम् । कपाटवत् कवाटोऽपि पक्षद्वारे खडकिका
॥६२॥
॥२॥
॥३॥
॥४
॥
૨૬૦
For Private And Personal Use Only