________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥४८॥
॥४९॥
।। ५० ॥
ध्वजः पताकादण्डोऽपि झम्फानं याप्ययानवत् । सादी सव्येष्ठोऽपि सूते कवचितोऽपि वर्मिते कवचे दंशनं त्वक्त्रं तनुत्राणमपि स्मृतम् । अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् शिरस्कं खोलमप्याहुः स्यान्निषङ्गयपि तूणिनि । चापे धनूधनुशरासनान्यपि विदुर्बुधाः फरकस्फुरको खेटे क्षुरिका छुरिका छुरी । ईल्यां तरवालिकापि परिघः पलिघः समौ ऊर्जस्व्यूर्जस्वान्मगधो मङ्खो बोधकरोऽर्थिकः । सौखशायनिकः सौखशाय्यक; सौखसुप्तिके रणे संस्फेटसंफेटौ बले द्रविणमूतथा। अवस्कन्दोऽपि धाट्यां स्यान्नशनं च पलायने चारकोऽपि भवेद् गुप्तौ तापसे तु तपस्व्यपि । विप्रे ब्रह्मापि चाग्नीध्राऽऽग्नीध्यऽप्यथ वृषी वृसी शसने शमनं चाथ दधिप्राज्यं-पृषातके। अग्निहोत्र्यग्न्याहितोऽप्यथोऽपवासे समाविमौ उपवस्त्रमौपवस्त्रमुपवीते प्रवक्ष्यते । ब्रह्मसूत्रं पवित्रं च वाल्मीकौ द्वाविमावपि मैत्रावरुण्यादिकवी पशुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि दाक्षीपुत्रोऽपि पाणिनौ स्फोटययनः स्फौटायन: कात्यो वररुचौ तथा । कारेणव: पालकाप्ये चाणक्यश्चणकात्मजे वैशेषिके कणादोऽपि जैनोऽनेकान्तवाद्यपि । चार्वाके लौकायतिक: कृषिः प्रसृतमित्यपि
॥५१॥
।। ५२॥
।। ५३॥
।। ५४ ॥
॥ ५५ ॥
રક
For Private And Personal Use Only