________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org |
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
॥६८॥
॥ ६९॥
॥ ७० ॥
।। ७१ ॥
॥७२॥
वित्तं च, पिहिते छत्र छादितं संवृताऽऽवृते । अपवारित-संवीते पिधाने व्यवधानवत् व्यवधाऽन्तद्धिरन्तर्धा, नाऽऽदृते मत-मानिते। अवादवज्ञायां हेलाऽवहेलमवहेलया असुक्षणमसुर्क्षणमसूक्षणमसूक्षणम् । कम्पिते तु धुतं धूतं प्रेडोलितं च प्रेखितम् अन्दोलने भवेद् दोला प्रेवा प्रेङ्खोलनं समे। दोलके मता दोलेरिते निष्ठ्यूतमात्तठम् नुन्न-नुत्ते, मुषिते तु मूषितं, गुणिते पुनः । आहताऽऽनाहते मृषार्थके ताडितकेऽपि च तेजिते निशातं शातं निशितं शितमित्यपि। वृते तु वृत्त-वावृत्ते, होतं हीणं च लज्जिते दग्धे तु पुष्टं प्लुष्टं च, तष्टं त्वष्टं तनूकृते । छिद्रिते वेधितं विद्धं, विलीने विद्रुतं द्रुतम् तन्तुसन्तते स्यूतो-ते ऊतं स्यूनं च स्योनवत् । स्फोटने स्फुटनं तद्वद् भिदा, गीर्णो गिरिभवेत् उद्यमे तु गूरणं स्याद् गुरणं च संगीर्णके। श्रुतं संप्रत्याझ्यः परमु!-र्यु-ररीतः कृतम् खण्डिते छेदितं छिनं छितं छातं दिताऽन्वितम्। प्राप्ते तु भावितं भूतम्, भ्रष्टे पतित-पत्रके अतिक्रान्ते तीताऽतीते, गवेषिते तु मार्गितम् । मृगितवदन्विष्टं स्याद्, अन्वेषितमीप्सिते क्लिन्ने कृन्नं सार्द्रमार्द्र तिमितं स्तिमितं तथा । दूते सन्तापितं तप्तं धूपायितं च धूपितम्
॥ ७३॥
॥ ७४॥
॥ ७५ ॥
॥ ७६ ।।
।। ७७ ॥
।। ७८ ॥
૨૫૫
For Private And Personal Use Only