________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१ ॥
॥ ३२ ॥
॥ ३३॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६॥
श्रेणिः श्रेणी च युग्मे तु युगवद्युगलं यमम् । यमलं यामलं द्वन्द्वं दन्द्वं द्वैतं द्विती द्वयम् द्वितयं, प्रचुरे भूयो भूयिष्ठं पुरुहं पुरु। बहुलं बहु बहूलम्, लेशे त्रुटि-तुटी समौ अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गको। उदग्रमनुदग्रं च, खर्वे न्यग् नीचवद्, गुरौ पृथुलं पृथु विपुलं पुलं वद्रं च वड्रवत् । वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः उच्छायश्च, प्रपञ्चे तु विस्तारो विस्तरोऽपि च । शब्दे विस्तर एवैकः, समस्ते निखिला-ऽखिले समं सिमं च नि:शेषाऽ-शेषे सकल-शल्कके। अन्यूनाऽनूने, अपूर्णे उनमूनम्, समा के शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके । अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः षष्ठ: षाष्ठः, मानभागे षष्ठ: षाष्ठश्च षष्ठकः । म्लानं मलीमसे प्रोक्तं मलिनं कश्मलं तथा कष्मलं, मेध्ये पावनं पवित्रं च पविस्तथा । पूतं च, प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् । वरं वरेण्यं प्रवरमग्र्यमग्रीयमग्रियम् अग्रिममनुत्तमं चोत्तमं चाऽनवरा-ऽय॑वत् । परं परायं ग्रामण्य-ऽग्रण्यग्रे प्रष्ठमन्तठम् सत्तमे श्रेयसा श्रेष्ठं स्याद् टवर्गद्वितीययुक् । उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके
॥ ३७॥
॥ ३८॥
।। ३९॥
॥ ४० ॥
।। ४१ ॥
॥ ४२ ॥
૨૫૨
For Private And Personal Use Only