________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धूम्रोऽथ कर्बुरचित्र: चित्रलोऽपि कल्माषवत् ।
कल्मासश्च भवेत् शब्दो निस्वानो निःस्वनः स्वनः
>
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः । क्वाणश्च घोष-निर्घोषैौ निर्ह्रादो हाद इत्यपि
निनादो निनदो नाद आरावो राव आरवः । वो विरावः संरावः, क्ष्वेडा क्ष्वेडित- क्ष्वेलिते भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ । सिञ्जाश्वशब्दे हेषा स्याद् द्वेषा, गर्जस्तु गर्ज्जया हस्तिशब्दे, विस्फारच विस्फोरोऽपि धनूरवो । मेघशब्दे गर्जितं स्यात् गर्जिवद् ना, खरारवे रेषण - रेषे, तन्त्र्यास्तु प्रक्वाणः - प्रक्वणो रवे । गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ
Acharya Shri Kailassagarsuri Gyanmandir
काकली काकलिर्वृन्दे कदम्बं च कदम्बकम् । समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु चक्रवालं चक्रवाडं चक्रं च चय-संचयौ I शण्ड - षण्डौ केदाराणां गणे कैदारकं मतम् कैदारिकं कैदार्य च, केशानां कैश्य कैशिके । अश्वीयमाश्वमश्वानाम्, वातूलो वात्यया सह वातानां, खलानां खल्या खलिनी, रथकट्यया रथ्या रथानां यौवतं यौवनं युवतीगणे वंशादिदलनिर्मितभाण्डराशाविदं द्वयम् । स्यात् पिटक्या पिटाक्या च हल्या हालं हलोत्करौ पङ्क्तौ वीथी वीथिरालिरावलिरावली मता । राजि - राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता
',
૨૫૧
For Private And Personal Use Only
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
11:34 11
॥ २६ ॥
॥ २७ ॥
।। २८ ।।
।। २९ ।।
॥ ३० ॥