SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धूम्रोऽथ कर्बुरचित्र: चित्रलोऽपि कल्माषवत् । कल्मासश्च भवेत् शब्दो निस्वानो निःस्वनः स्वनः > स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः । क्वाणश्च घोष-निर्घोषैौ निर्ह्रादो हाद इत्यपि निनादो निनदो नाद आरावो राव आरवः । वो विरावः संरावः, क्ष्वेडा क्ष्वेडित- क्ष्वेलिते भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ । सिञ्जाश्वशब्दे हेषा स्याद् द्वेषा, गर्जस्तु गर्ज्जया हस्तिशब्दे, विस्फारच विस्फोरोऽपि धनूरवो । मेघशब्दे गर्जितं स्यात् गर्जिवद् ना, खरारवे रेषण - रेषे, तन्त्र्यास्तु प्रक्वाणः - प्रक्वणो रवे । गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ Acharya Shri Kailassagarsuri Gyanmandir काकली काकलिर्वृन्दे कदम्बं च कदम्बकम् । समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु चक्रवालं चक्रवाडं चक्रं च चय-संचयौ I शण्ड - षण्डौ केदाराणां गणे कैदारकं मतम् कैदारिकं कैदार्य च, केशानां कैश्य कैशिके । अश्वीयमाश्वमश्वानाम्, वातूलो वात्यया सह वातानां, खलानां खल्या खलिनी, रथकट्यया रथ्या रथानां यौवतं यौवनं युवतीगणे वंशादिदलनिर्मितभाण्डराशाविदं द्वयम् । स्यात् पिटक्या पिटाक्या च हल्या हालं हलोत्करौ पङ्क्तौ वीथी वीथिरालिरावलिरावली मता । राजि - राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता ', ૨૫૧ For Private And Personal Use Only ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ 11:34 11 ॥ २६ ॥ ॥ २७ ॥ ।। २८ ।। ।। २९ ।। ॥ ३० ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy