________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २७६ ॥
॥ २७७ ॥
॥ २७८॥
॥ २७९ ॥
॥ २८० ॥
।। २८१ ।।
मालातृणं भ्रूस्तुणं च, विषे तु गर-सङ्गरौ । गरलोऽथ हालाहले हालहलो हलाहल: पर्यन्तवने त्वोकण्युकणी, कीटे कृमि: क्रिमिः । लाक्षायामपि तद्भेदे नीलाञ्जुश्च नीलङ्गुवत् गण्डूपदे किञ्चलकः किञ्चलुकोऽपि सम्मतः । जलसर्पिण्यां जलूका जलौका च जलौकसः स्त्रियां वा भूम्नि च जलालोका प्रोक्ता जलौकसः । पुंस्यदन्तो जलायुकाऽस्रपाऽऽबन्ता विजन्तकः अम्बुमात्रजशङ्ग्रे तु शम्बुः शम्बूश्च शम्बुकः । शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् हिरणः कथितः प्राज्ञैर्दीर्घकोशा पुनः स्मृता। दीर्घकोषा च दुर्नामाऽऽबन्तो नान्तो दुर्नाम्न्यपि पिपीलके पीलकोऽपि, क्षुद्रजन्तौ तु धान्यजे। कणाटीन: कटाटीनः स्याद् युकाण्डे तु लिक्षया रिक्षोइंशे कोलकणो मत्कुणोत्कुणकावपि । इन्द्रगोपे त्विन्द्ररजोऽग्निकोऽथ तन्तुवायके तन्त्रवाय ऊर्णनाभ उर्णनाभिश्च मर्कटः । मर्कटको जालिकश्च जालकारकवत् कृमि: क्रिमिवृश्चिकेऽलि-राल्य-लालिोणो द्रुणो द्रुतः । भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः शिलामुखः, मक्षिकायां भिम्भरा भिम्भराल्यऽपि । मधुरस्त्री मधूलं च, माक्षिके वरूटी पुनः वरटाऽपि च, गन्धोल्यां वर्षकर्यां तु चीरिका । चीरी चरुका चिरुका झीरुका झिल्लीकायुता
॥ २८२ ॥
॥ २८३॥
॥ २८४ ॥
॥ २८५ ॥
॥ २८६ ॥
॥ २८७॥
૨૪૧
For Private And Personal Use Only