________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१७ ॥
|| २१८ ॥
॥ २१९ ॥
॥ २२० ॥
॥ २२१ ॥
किरातो हैमे कुष्ठे तु वर्यद्वादशसंयुते । वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि शतरुषा शतारुश्च सन्तोऽथो कत्पले पुनः । काफलं कटफलस्तद्वत् केटर: कैटय तथा अजमोदायां तु मयूरो भवेद् हस्तमयूरकः । यवानिका यवानी च यमानिका यमान्यपि झिण्ट्यां सैरेयश्च सैरीयक: सहचरान्वितः । सहाचरो नीलझीण्ट्यां वाणो वाणाथ पीतिका कुरुबकः कुरुण्टक: सहाचर: सहाच्चरः । सहचरी शतपुष्पा सितच्छत्राऽतिच्छत्रका मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका । सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर इत्यपि । शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका काष्ठिकापि बलायां स्याद् नागबलायां तु द्वे पुनः । गङ्गेष्ठिका गङ्गेरुका महाबलायां संगता सहदेवी देवसहा हिङ्गुपत्र्यां तु कारवी । करवी कबरी तद्वत् कवरी बाष्पिकायुता बाष्पीका पृथु-पृथ्व्यौ च स्याद् मयूरशिखोऽप्यसौ । मयूरो लोचत: ख्यातो मस्तको मर्कटोऽपि च श्यामलतायां गोपे च गोपी गोपालिका तथा । गोपवल्ली शारिवावद् भवेदुत्पलशारिवा चोराख्यगन्धद्रव्ये तु गणवद् गणहासकः । शुषिरायां नटी-नल्यौ ग्रन्थिपणेऽशुकं मतम्
॥ २२२॥
॥ २२३ ॥
॥ २२४ ॥
॥ २२५ ।।
॥ २२६॥
|| २२७॥
૨૩૬
For Private And Personal Use Only